A 1328-7 Svātmānandaprakāśakāryā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1328/7
Title: Svātmānandaprakāśakāryā
Dimensions: 24 x 9.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4140
Remarks:


Reel No. A 1328-7 Inventory No. 103767

Title Svātmānandaprakāśakāryā

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State complete

Size 24.5 x 9.5 cm

Folios 8

Lines per Folio 9

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāma. on the verso

Place of Deposit NAK

Accession No. 5/4140

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīgurucaraṇadvaṃdvaṃ vaṃde

haṃ mathitaduḥsahadvaṃdvaṃ

bhrāṃtigrahopaśāṃtiṃ

pāṃsumayaṃ yasya †masitam† ātanute 1

†dai(2)śikaraṃ† dayāluṃ vaṃde

haṃ nihatasakalasaṃdehaṃ

yaccaraṇadvayam advayam

anubhavam upadiśati tatpadasyārtha (!) 2

saṃsāradāvapākasaṃtapta(3)sakalasādhanopetaḥ

svātmanirūpaṇanipuṇair vākyaiḥ śiṣyaprabodhyate guruṇā 3

asti svayam ity asminn arthe kasyāsti saṃśa(4)yaḥ puṃsaḥ

atrāpi saṃśayaś cet saṃśayitā yaḥ sa eva bhavasi tvaṃ 4 (fol. 1v1–4)

End

ity ātmabodhalā(7)bhaṃ muhur anusaṃcitya modamānena

prārabdhakarmaṇo (!) te (!) tena paraṃ prāpyate sma kaivalyaṃ 154

mohāṃdhakāraharaṇaṃ saṃsārodvelanasāgarataraṇaṃ

svā(8)tmanirūpaṇaṃm (!) etat prakaraṇavaram akṛta dakṣiṇāmūrttiḥ 155

ajñānāṃdhyavihaṇtaviracitavijñānapaṃkajollāsaḥ

mānasagaganatale me bhāsa(9)yīta (!) śrīnivāsagurubhānu (!) 156 (fol. 8r6–9)

Colophon

iti śrīgoviṃdabhagavatpūjyapādaśiṣyaśrīmarachaṃkarakṛtāḥ (!) svātmānaṃdaprakāśakāryāḥ samāptaṃ (!) śubham astu (fol. 8r9)

Microfilm Details

Reel No. A 1328/7

Date of Filming 07-08-1988

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 25-01-2006

Bibliography