A 1329-18 Avadhūtagītā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1329/18
Title: Avadhūtagītā
Dimensions: 28 x 13.5 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1075
Remarks:


Reel No. A 1329/18

Inventory No. 90815

Title Avadhūtagītā

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete; marginal damages

Size 13.5 x 28 cm

Binding Hole

Folios 52

Lines per Folio 11

Foliation numerals in both mārgins of the verso with marginal title a. gī.

Place of Deposit NAK

Accession No. 4/1075

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||
dattātreya avadhūta advaita akhaṃḍa apāra bhagavānako gāthā avadhūta gītāko ādinyāsapada sūkṣmabhāṣā gari āphnā satsaṃgī śrī bhagavānakā bhaktaharukā bīcamā vasi śrī avaragīra(!) ānaṃda bhai stiti garchan ||    || (fol. 1v1–2)

śrīgaṇeśāya namaḥ ||
dattātreya uvāca ||
oṃ asya śrīavadhūtagītāmālāmaṃtrasya yogīśvara ṛṣīḥ śrīdattātreya paramapuruṣo devatā yenedaṃ pūritaṃ sarvamātmanaivātmānamiti bījaṃ || jñānāmṛtaṃ samarasaṃ gaganopahamiti śaktiḥ || gāyatryādīni chandāṃsi || kimurodiśi mānasa sarva samamiti kīlakam svarūpanirvāṇamanāmayohaṃ baṃdhake yoga mokṣayauḥ || svaniṣthā paripāka siddhārthe jape viniyogaḥ || (fol. 1v4–7)

End

āvarttaḥ saṃśayānāma vinaya bhavanaṃ pattanaṃ sāhasānām doṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣetramapratyāyānām ||
svargadvārasya vighnaṃ narakapuramukhaṃ sarvamayākara saḍaṃstrīyaṃtra kena sṛṣṭaṃ viṣamamṛtamayaṃ prāṇilokasya pāśaḥ || 32 || (fol. 52v1–3)

āphnusvarūpa deṣdāmā bhanyā amṛtamaya jastī bhayākī yestī kasorī vanī kasle banāyo yo ma kehī jāndīna || 32 || caturvādeti || aneka cāturyakā vārttādi garnāle cittako vikalatā nāśa huna jāncha tasartha sarvadā cittaile cittamā vicāragarera cittaiko rakṣāgarnu svastha cittabhayo (fol. 52v7–9)

Microfilm Details

Reel No. A 1329/18

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 12-02-2004