A 1329-3 Ātmabodha

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1329/3
Title: Ātmabodha
Dimensions: 18 x 9 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/2319
Remarks:

Reel No. A 1329/3

Inventory No. 90775

Title Ātmabodha

Remarks

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete / marginal damages

Size 18 x 9 cm

Binding Hole

Folios 21

Lines per Folio 8

Foliation figures on the verso

Place of Deposit NAK

Accession No. 4/2319

Manuscript Features

Excerpts

Beginning

śrigaṇeśāya namaḥ ||

śatamakhapūjitapādaṃ śatapathamanasopyagocarākāram
vikasita paṃkajanetram umācchāyāṃkamāśraye śaṃbhum || 1 ||

iha bhagavān śaṃkarācāryaḥ uttamādhikāriṇāṃ edāntaprasthānatrayaṃ nirmāya tadavalokanāsamarthā tayobhiḥ kṣīṇapāpānāṃ śāṃtānāṃ vītarāgiṇām ||
mumukṣuṇāmapekṣoyaāṃ maṃdabuddhīnāmanugrahārthaṃ sarvavedātasaṃgrahasiddhāṃtre saṃgrahamātmabodhākhyaṃ prakaraṇaṃ didarśayiṣu pratijānite (fol. 1v1–6)

End

yo viniṣkriyaḥ paramahaṃsaḥ svātmatīrthamajjate sa sarvavit sarvajña sarvaga paramātmasvarūpatvāt amṛtayukto bhavet kathaṃ bhūta svātmatīrthādideśakālādyanapekṣameva sarvagaṃ śītādi dvandaduḥkhāni haratīti śītādihṛtnityaṃ sukhamokṣānandaprāpakatvāt itaratīrtheṣu tadviparītaṃ draṣṭavyam tasmādātmatīthe jātakasya na kiṃcidavaśiṣyata iti bhāvaḥ || 28 || (fol. 21r8–21v3)

Colophon

itiśrīmatparamahaṃsaparivrājakācārya śīmacchaṃkarabhagavatā kṛtaṃ ātmabodhaprakaraṇaṃ samāptaṃ śubham ||    || śrīrāmacando varvarttī || haraye namaḥ || nārāyaṇāya namaḥ || (fol. 21v3–5)

Microfilm Details

Reel No. A 1329/9

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 24-2-2004