A 1329-9 Aitareyopaniṣad

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1329/9
Title: Aitareyopaniṣad
Dimensions: 24.5 x 11.5 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/545
Remarks:

Reel No. A 1329/9

Inventory No. 89885

Title Aitareyopaniṣad

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.5 x 11.5 cm

Binding Hole

Folios 31

Lines per Folio 8

Foliation numerls in both margins of the verso with marginal title ai. bhā.

Place of Deposit NAK

Accession No. 5/545

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||
parisamāptaṃ karmasahāparabrahmaviṣayavijñānenaisaiṣākarmaṇojñānasahitasya parāgatirustha vijñānadvāreṇopasaṇhṛtā etatsatyaṃ brahma prāṇākhyameṣa ekodeva etasyaiva prāṇasya sarve devā vibhūtayaḥ etasya prāṇasyātmabhāvaṃ gacchan devata apyetītyuktaṃ soyaṃ devatāpyayalakṣaṇaparaparamapuruṣārtha eṣa mokṣaḥ sa cāyaṃ yathoktena jñānakarmasamuccayajñānasādhanena prāptavyo nātaḥ paramastīnyeke pratipannāstānnirācikīrṣuruttaraṃ kevalātmavidyāvidhānārthamātmā vā idamityādyāha | (fol. 1v1–6)

End

phalaṃ anena mamtrapāṭhena vidyotpatteḥ purā vidyā pratibaṃdhakā vighnā na prādurbhūyate vidyotpatterūrdhvaṃ asaṃbhāvanāviparīta bhāvanotpādaka vighnāḥ parihrīyaṃte | avatuvaktāramityābhyāso ʼdhyāya parisamāptyarthaḥ || (fol. 31v1–4)

Colophon

dvitīyāraṇyaka samāptyarthaśca dvitīyāraṇyake śāṃtipāṭhavivaraṇaṃ || (fol. 31v4)

Microfilm Details

Reel No. A 1329/9

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 10-3-2004