A 133-25 Tārānamaskāraikaviṃśatikastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 133/25
Title: Tārānamaskāraikaviṃśatikastotra
Dimensions: 26 x 8.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/131
Remarks:


Reel No. A 133-25 Inventory No. 76833

Title Āryatārānamaskāraikaviṃśatikastotra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26 0 x 8.5 cm

Folios 8

Lines per Folio 5

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/131

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrī-āryyatārāyai ||       ||

śrīmahyo(!) talake ramye nānādhātuvirājite ||

nānādrumalatākīrṇṇe nānāpakṣinikūjite ||

nānānirjharajhaṃkāle(!) nānāmṛgasamākule ||

nānākusumajātibhiḥ samantād adhivāsite ||

nānāhṛdyaphalopeta(!) ṣaḍpadā(!) gītanī(!)svaraiḥ |

kinnarair madhurā(!)gītair mattavāraṇasakule || (fol. 1v1–4)

End

grahakīrttiviṣaṃ(!) nāsaṃ parasatruvināsi(!)nī |

anyeṣāṃ caiva sattvānāṃ dvitrisaptābhivarttināṃ || 26 ||

putrakāmo ra(!)bhe(!) putra(!) dhanakāmo rabhe(!) dhanaṃ |

sarvakāmon(!) avāpnoti na vidheḥ pratihanyate || 27 || (fol.8r1–3)

Colophon

ity āryyatārābhaṭṭārikāyāḥ namaskāre(!)kaviṃśatistotraṃ samāptaḥ(!) || 〇 ||

ye dharmmā hetuprabhavā hetus teṣāṃ tathāgataḥ || hy avadat

teṣāṃ yo nirodha evaṃvādī mahāśramaṇaḥ || 〇 || śubham astuḥ(!) sarvadā kālaṃ || 〇 || (fol. 8r3–5)

Microfilm Details

Reel No. A 133/25

Date of Filming none

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-11-2008

Bibliography