A 133-2 Kulasarvasvanāmastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 133/2
Title: Kulasarvasvanāmastotra
Dimensions: 20.5 x 7.5 cm x 28 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 4/1385
Remarks: A 629/21


Reel No. A 133-2 Inventory No. 36753

Title Kulasarvasvastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newāri

Material paper

State incomplete

Size 20.5 x 7.5 cm

Folios 27

Lines per Folio 5

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/1385

Manuscript Features

Fol. 5 is missing.

There are two exposures of fols. 25v–26r.

Excerpts

Beginning

❖ oṁ namaḥ śrītārāyai ||

śrīgurave namaḥ ||

⟪manicū śikhare⟫[kailāsaśikhare] (pāṭḥa) devaṃ [mahādevamaheśvaraṃ ||

bhavānīrahasiprītyā, pra(!)paccha baladāyakaṃ ||       ||

śrīdevy uvāca ||

katham īśāna sarvvajña,, labhate śaktim uttamaṃ(!) |

sādhakā sarvvadā yena, tatvaṃ ye kathitaḥ prabhu (!) ||

śrīśaṇkara uvāca ||

vinā pūjā[ṃ] vinā dhyānaṃ, vinā jāpaṃ vinā bali[ṃ] |

labhate tena kalyāṇi (tatvaye) nigaditaṃ śṛṇu || (fol. 1v1–2r1)

End

na deyaṃ devadeveśi, (gopyā sarvvasamecchada) ||

paṭhanīyaṃ sadā devī sarvvathā sukha(!) sarvvadā ||

yaḥ stotraṃ kularāmakaṃ pratidinaṃ, bhaktyā paṭhet mānavaḥ

sa syād vi⟨r⟩ttacayair ddhaneśvarasamo vidyabharair (bucyatiḥ<ref name="ftn1">probably vākpatiḥ</ref>) |

saundaryyeṇa tu mūrttimāl(!) manasijaḥ kāntyā(!) ca sūryyadyutiḥ

śaktyā śaṃkara eva saukhyavibhavaiḥ pṛthvīpatir nnānyathā ||      || (fol. 28r3–28v2)

Colophon

iti śrīharagaurīsamvāde śrītārādevyāḥ bhaktikulasarvvaśvaṃ nāma stotraṃ saṃpūrṇṇaṃ samāptaṃ ||        || (nato) ʼṣṭāṅgapraṇatir yathā ||      ||

padbhyāṃ karābhyāṃ, jānubhyāṃ, manasā, śirasā dṛśā ||

vacasā ceti, pra(da ṣṭā udasā) (fol. 28v3–6)

Microfilm Details

Reel No. A 133/2

Date of Filming none

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-11-2008

Bibliography


<references/>