A 1330-13 Svayambhūpurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1330/13
Title: (Dharmadhātu)Svayambhūtpattidharmamāhātmya
Dimensions: 29.5 x 7.5 cm x 92 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date: NS 813
Acc No.: NAK 5/1840
Remarks: subject uncertain;


Reel No. A 1330/13

Inventory No. 103773

Title Svayambhūpurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 29.5 x 7.5 cm

Binding Hole(s)

Folios 92

Lines per Page 6

Foliation

Scribe

Date of Copying NS 813

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5-1840

Manuscript Features

Excerpts

«Beginning»


❖ oṃ namaḥ śrīdharmmadhātuvāgīśvarāya sarvvabuddha dharmabodhisatvebhyaḥ ||

śrīmatāyena saddharmas trilokye saṃprakāśitaḥ |

śrīghanaṃ taṃ mahābuddhaṃ vande haṃ śa(2)raṇāśritaḥ ||

natvā trijagadīśānaṃ, dharmadhātuṃ jinālayāṃ |

tat svayambhusamuddeśaṃ, vakṣyāmi śṛṇutādarāt ||

śraddhayā yaḥ śṛṇotīyaṃ, svayaṃbhūtpattisatkathā(3) pariśuddha trikāyaḥ sa, bodhisatvo bhaved dhruvaṃ || (fol. 1v1-3)


«End»


samālokya sadā tatra, prakurvvantu sumaṅgala ||

kāle varṣastu meghāś ca, bhūyāc chasyavatīmahī | (4)

nirutpātaṃ subhikṣañ ca, bhavantu tatra sarvvadā ||

rājā bhavatu dhārmmiṣṭho, mantriṇo nīticāriṇaḥ |

sarvvalokāḥ suvṛttiṣṭā bhavantu dharmmasādhinaḥ || (5)

sarvvasatvāḥ samācārāḥ saṃbodhinihitāśayāḥ |

triratnabhajanaṃ kṛtvā, saṃcarantān sadā śubhe ||

iti jayaśriyādiṣṭaṃ śrutvā sarvvepi sādhikāḥ(6) |

evayastiti prābhāṣya, prāsvanandanprasāditāḥ || 0 || (fol. 92r3-6)



«Sub-Colophon»


iti svayaṃbhūdharmadhātusamutpa(fol. 9v5)ttinidānakathā prathamodhyāyaḥ samāptaḥ || 0 ||

iti svayaṃbhūcaityabhaṭṭālakoddeśe pūjāphalavarṇṇanonāma dvitī(fol. 19r1)yodhyāyaḥ samāptaḥ || 0 ||

iti svayaṃbhūtpattisamuddeśamahāhradaśoṣaṇadharmadhātu padmagirisaṃpratiṣṭhāpanīnāma tṛtīyodhyāyaḥ saṃpūrṇṇa samā(fol. 29r6)ptaḥ

|| 0 ||

iti svayaṃbhūcaityasamutpattikathāvītarāgatīrtharāṣṭrapravarttamānonāma catuthodhyāyaḥ samāpta(fol. 38v6)ḥ || 0 ||

iti svayaṃbhūtpatyane(fol. 47r3)katīrthasaṃjātapuṇyamāhātmyavarṇṇanonāma paṃcamodhyāyaḥ samāptaḥ || 0 ||

iti svayaṃbhūtpatyaśrīdharmmadhātuvāgīśvarābhidhānaprasiddhe pravarttonāma ṣaṣṭamodhyāya sa(fol. 58r1)māpaḥ || 0 ||

iti svayaṃbhūdharmmadhātuvāgīśvaroguptīkṛtapravattanonāma saptamodhyāyaḥ samāptaḥ || (fol. 67v2) || 0 ||

iti sva(fol. 79v2)yaṃbhūcaityāśrame nāgasādhanasuvṛṣṭicāraṇonāmāṣṭamodhyāyaḥ samāptaḥ || 0 ||

i(fol. 84r1)ti śrīmanmahācāryaśāntikaraguṇasaṃsiddhimāhātmyānubhāvaprakathane pravṛttonāmodhyāyo navamaḥ || 0 ||


«Colophon»


iti dharmmadhātusvayamutpattidharmmamāhātmyasubhāṣitasūtraṃ daśamodhyāyaḥ sa(fol. 92v1)māptaḥ || 0 ||

ye dharmmā hetuprabhāvā, hetuteṣāṃ tathāgataḥ |

hyavadat teṣāṃñ ca yo nirodha evaṃvādī mahāśramaṇaḥ || 0 ||

śreyo(2)stu saṃvat 813 ditarā thoka pūrṇṇamāśikuhnu, likhita saṃpūrṇṇaṃ kṛtvā gṛhe sthāpitā bhavanti... devācāryeṇa svārtha

putrapautrādiśikṣā(3)ya hetunārthaṃ lekhitaṃ kṛtaṃ ||

etat puṇyānubhāvenaṃ jajamānasya āyurārogya janadhanasantānalakṣmīvṛrddhir astu |

parantu sukhāvatīm āpnuyāt (4) || 0 ||

śubham astu sarvvadākāla kalyāṇam astuḥ || (fol. 91r5-92v4)


Microfilm Details

Reel No. A 1330/13

Date of Filming 12-08-1988

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 19-05-2014

Bibliography