A 1330-16(1) Tārāsragdharāstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1330/16
Title: Tārāsragdharāstotra
Dimensions: 27.5 x 7.5 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Stotra
Date:
Acc No.: NAK 5/2320
Remarks:


Reel No. A 1330/16

Inventory No. 104010

Title Āryatārābhaṭṭārikāśragdharāstuti

Remarks

Author

Subject Stotra

Language Sanskrit, Newari

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 7.5 cm

Binding Hole(s)

Folios 24

Lines per Page 6

Foliation figures in the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5-2320

Manuscript Features

Excerpts

Beginning

❖ śrīdevyai namaḥ


bālārkālokatāmra pravara muraśiraś cārucuḍāmaṇiśrī

saṃpat saṃparkarā(2)gā naticira racitā laktaka vyakta bhaktī

bhaktyāpādau tavāyekarapuṭa mukuṭā ṭopabhu(3)gnauttamāga

stāriṇyāpacharaṇye navatutikusuma sragbhir abhyarcayāmi 1


oṃ namaḥ śrīā(4)ryyetārāyai he āryye he āpaccharaṇye he tāraṇi, jipani śaraṇa oye, yogya juyāo bijyā(5)kahma bhakti bhāvana, chalapolayā, pādapadma, nipāsaṃ hula dayakā stotra svarupa svānamālā(6)na, jina pujā yāye dhakaṃ, vadhanāgārasa coṅahma, sarvajñamitrayā ati duḥkha juyāo(1) vinati yātaṃ, chalapolayā tuti pāli nipā gathīṅa dhālasā, bālaka śrīsurye tvaya(2)thyeṃ, raktavarṇa, tavadhaṅa, devalokapani śirasa tayāo, bijyāta ati suṃdara ratnayā (3) svabhāva svarupa, saṃpatina milaye majuo, varṇasthira juo, alayā varṇa samuha thyaṃ(4) juyā jo, coṅagu he jananī, ji gathiṃhma dhālasā, lāhāta nipāṃ, goṅa munakāva si(5)rasa tasyaṃ kochunāva coṅahma 1 (fol. 1v1-2r5)


End

saṃntutya tvadguṇau ghāvayamaniyate yattamāptam ayāyat,

puṇyaṃ (7) puṇyārha vāṃcchāphalamadhurarasādamā muktibhogyaṃ

lokas tenāryyalokeśvaracaraṇatala svastikasva(v1)sticihnā

mahnāyāyaṃ prayāyāt sugatasutamahītāṃ sukhāvatipākhyāṃ 42


he janani chalapolayā guṇa(2)jñāna saṃkhyādanaṃ dayākāhma sevakayā, punyaṃna madhura vacana, vaṃcchā phala lānāva, śrīāryyāvalokite(3)śvarayā caraṇayā, galasa(!) dayāva conagu svasti, svastiyā cihnasa dayakāva, conaṃgu bhumi, svakhāvati(4)bhuvaṇasa, thva siloka, popalapinista, bāsa lāyadamā, dhakaṃ sāra julo thuti dhakaṃ (fol. 23r6-v4)


Colophon

iti śrī ā(5)ryyatārābhaṭṭālikāyāṃ śragdharāstuti saṃpūrṇṇa samāptā śubham

śrīugratārāyai namaḥ naumi śrīu(6)gratārāṃ śatatapatarucīṃ

svadganīllābjadhāri pretākṣāṃtā triṇetrāṃ suralitavadanāṃ

muṇḍamālāṃ vibhaktiṃ(7) viśvānaṃdaikarupātriguṇaguṇanidhiṃ

sarvasatvaikadhātrī prāṇīlokoddharārthī pratidinamaniśaṃdeḥ (fol. 23v4-7)


Microfilm Details

Reel No. A 1330/16

Date of Filming 12-08-1988

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 14-05-2012

Bibliography