A 1330-2 Anumānacintāmaṇidīdhiti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1330/2
Title: Anumānacintāmaṇidīdhiti
Dimensions: 28.5 x 8.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1463
Remarks:


Reel No. A 1330-2 Inventory No. 90300

Title Anumānacintāmaṇidīdhiti

Author Raghunāthaśiromaṇi

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 29.0 x 8.7 cm

Folios 8

Lines per Folio 5–6

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: śi. ma. mū. and rāmaḥ

Place of Deposit NAK

Accession No. 1/1463

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

oṃ namaḥ sarvabhūtāni viṣṭabhya paritiṣṭhate ||

akhaṃḍānaṃdabodhāya pūrṇāya paramā(2)tmane || 1 ||

adhyayana bhāvanābhyāṃ

sāraṃ nirṇīya nikhilataṃtrāṇāṃ ||

dīdhitim adhiciṃtāmaṇi

tanute tārkika śiro(3)maṇiḥ śrīmān || 2 || (fol. 1v1–3)

End

vyāptyaviṣayakatvena vā janyaṃ jñānaṃ viśeṣaṇīyaṃ | etena smṛtiṃ prati saṃ(4)skāradvārā 'nubhavaṃ prati ca sākṣādviśeṣeṇadhiyo hetutvasya nirvikalpakasaya vā smaraṇasyānubhavaṃpra(5)ty eva vā tasya hetutvasya niyamataḥ kṛtisākṣātkārapūrvaṃ viṣayasmṛteś ca kalpanāt | vyāpyavat pakṣādi–(fol. 8v3–5)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 1330/2

Date of Filming 10-08-1984

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 06-01-2006

Bibliography