A 1330-7(2) Mahāvākyavivaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1330/7
Title:
Dimensions: 31 x 13 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/210
Remarks:

Reel No. A 1330/7

MTM Inventory No. New

Title Mahāvākyavivaraṇa

RemarksA 1330-7 MTM title index

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, missing fol. 5v–6r

Size 31.0 x 13.0 cm

Binding Hole

Folios 15

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title mā. bā. and rāma

Place of Deposit NAK

Accession No. 2/210

Manuscript Features

Marginal title: ve. u. is on the 6th folio and seems end of the [Kaivalya]Upaniṣad

Excerpts

Beginning

atha mahāvākyavivaraṇaṃ ||

yad ajñānaprabhāveṇa (4) dṛśyate sakalalaṃ jagat |
yat (!) jñānāt śreyam āpnoti tasmai jñānātmane namaḥ || 1 ||

sādhanacatuṣṭayasaṃpannasya mokṣasādhanavidhivad uapannasya (5) mokṣasādhanabrahmajñānāya vedāṃtamahāvākyārthaṃ vicārayāmaḥ || vrdāṃtamahāvākyaṃ nāma tat tvam asi || ahaṃ brahāsmi || ayaṃ ātmā brahma brahmai(6)vedaṃ sarvaṃ ātmaivedaṃ sarvaṃ idaṃ sarvaṃ yad ayaṃ ātmā eṣata ātmaṃtaryāmyamṛtamayaḥ sa cāyaṃ puruṣaḥ || (fol. 4r3–6)

End

evaṃ viditvā paramātmarūpaṃ
sukhāśayaṃ niṣkalam advitīyam ||
samastasākṣīṃ sad asadvihīnaṃ
prayāti śuddhaṃ paramātmarūpam ||

yaḥ śata(9)rudrīyam adhīte so gnipūto bhavati atyāśramī sarvadā sakṛtvā japet sa brahmahatyā (!) pūto bhavati svarṇasteyāyāt (!) pōto bhavato || kṛtyākṛtyāt pūto (1) bhavati ○ tamād abhiviktam āśrito bhavati ○

anena jñānaṃ prāpnoti saṃsārārṇavatāraṇam ||
tasmād evaṃ viditvainaṃ kaivalyaṃ vedam aśnuteti ||
ya evaṃ (2) vedatyupaniṣado (!) sahanā vavatu sahanau bhunaktu saha vīryaṃ karavāvahī (!) tejasvināvaddhītam (!) astu mā vidviṣāvahī (!) oṃ śāmtiḥ || tat brahmāṇam a(3)stu || (fol. 6v8–7r3)

Microfilm Details

Reel No. A 1330/7

Date of Filming 11-08-1988

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks Text on the exposure 4r–7r

Catalogued by MS

Date 09-01-2006