A 1330-7(3) Ātmabodha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1330/7
Title:
Dimensions: 31 x 13 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/210
Remarks:

Reel No. A 1330-7

MTM Inventory No. New

Title Ātmabodha

RemarksA 1330-7 MTM title index

Author Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.0 x 13.0 cm

Binding Hole

Folios 15

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title ā.bo. and rāma

Place of Deposit NAK

Accession No. 2/210

Manuscript Features

Excerpts

Beginning

śrīgurubhyo namaḥ ||

oṃ śrutismṛtipurāṇānām ālayaṃ karuṇālayam ||
namāmi bhagavtpādaṃ śaṅkaraṃ lokaśaṅkaraṃ || 1 ||

ta(4)tobhiḥ (!) kṣīṇapāpānāṃ śāṃtānāṃ vītarāgiṇāṃ ||
mumukṣūṇām apekṣoyam ātmabodho vidhīyate || 2 ||

bodhonyasādhanebhyo hi sākṣān mo(5)kṣaikasādhanam ||
pākasya vahnivat (!) jñānaṃ vinā mokṣo na sidhyati || 3 || (fol. 3–5)

End

dṛśyate śrūyate yadvad brahmaṇonyaṃ na kiṃcana ||
(brahmānyad bhāti cen mi) (3)
tattvajñānāc ca tadbrahma sac cid ānaṃdam advayam || 65 ||
sarvagaṃ sac cid ātmānaṃ jñānacakṣur nirīkṣate ||
ajñānacakṣur nekṣeta bhāsvataṃ (!) bhānum aṃdhavat || 66 ||

(4) śravāṇādibhir uddīpto jñānāgniparitāpitaḥ
jīvaḥ sarvamalān muktaḥ svarṇavad [d]yotate (!) svayaṃ || 67 ||

hṛdākāśo dito hy ātmā bodhabhānu(5)s tamopahṛt ||
sarvavyāpī sarvadhārī bhāti sarvaprakāśayan || 68 ||

digdeśakālādy anapekṣyasarvagaṃ
sītādi hṛn nityasukhaṃ nirṃjanaṃ ||
yaḥ svā(6)tmatīrthaṃ bhajate viniṣkriyaṃ
sa sarvavit sarvagato mṛto bhavet || 69 ||    ||❁ ||    ||    ||    || (fol. 9v2–6)

Colophon

iti śrīmacchaṃkarācāryaviracitaṃ ātmabodham || (fol. 9v6)

Microfilm Details

Reel No. A 1330/7

Date of Filming 11-08-1988

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks Text on the exposure 7r–9v

Catalogued by MS

Date 09-01-2006