A 1330-7(4) Tattvānubhavaprakaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1330/7
Title: Tattvānubhavaprakaraṇa
Dimensions: 31 x 13 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/210
Remarks:

Reel No. A 1330-7

MTM Inventory No. 104119

Title Tattvabodha (Tattvānubhavaprakaraṇa?)

RemarksA 1330-7 MTM title index

Author Goviṃdrendra

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.0 x 13.0 cm

Binding Hole

Folios 15

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title ta.a. and rāma

Place of Deposit NAK

Accession No. 2/210

Manuscript Features

Excerpts

Beginning

oṃ gurubhyo namaḥ ||

oṃ pratyag ātmaparaṃjyotiḥ paramānaṃda tat (!) ghanaḥ ||
ahaṃ nāhaṃ na dehādi śivo naṃtoham advayaṃ || 1 ||

na strī na ṣāṃḍo na (8) pumān janonāhaṃ vṛṣātmakaḥ ||
vyaktaṃ nāhaṃ na cāvyaktaṃ tathādhāro ham advayam || 2 ||

sarvopādhivinirmuktaḥ sajātīyādivarjitaḥ ||
aha(9)m eva paraṃbrahma brahmaivāham ato dvayaḥ || 3 ||(fol. 9v7–9)

End

jalaṃ vinā yathā matsyo na sukhaṃ yāti sādhanaiḥ ||
ātmajñānaṃ vinā mkṣo nopā(8)yair akhilais tathā || 64 ||

mātāmānmida (!) meyaṃ tripuṭīdvaitarūpiṇī ||
nirākāre parānaṃde mṛṣā bhāti khanīlavat ||64 (!) ||

akhaṇḍa sac ci(9)d ānaṃdasvarūpe svaprabhe vare ||
ko jīva kiṃ jagaddveṣo brahmaṇi sve kuto dvaye || 65 ||(fol. 12r7–9)

Colophon

iti śrīparamahaṃsaparivrājakācārya śrīmannārāyaṇendra(1)yogiśiṣya śrīmad goviṃdedra(!) munivaryaviracitaṃ tatvānubhava(!) prakaraṇaṃ sampūrṇam ||    || (fol. 12r9–12v1)

Microfilm Details

Reel No. A 1330/7

Date of Filming 11-08-1988

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks text on the fols. 9v–12v

Catalogued by MS

Date 09-01-2006