A 1330-7(7) Jñānaṣaṭka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1330/7
Title: Jñānaṣaṭka
Dimensions: 31 x 13 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/210
Remarks:

Reel No. A 1330-7

MTM Inventory No. 104122

Title Jñānaṣaṭka

RemarksA 1330-7 MTM title index

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete, misplaced 14v–14r

Size 31.0 x 13.0 cm

Folios 15

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: jñā. ṣa. and rāma

Place of Deposit NAK

Accession No. 2/210

Manuscript Features

fol. 14v and 14r is misplaced

Excerpts

Complete Transcript

śrīmaṃgalamūrttaye namaḥ ||

nāhaṃ deho nendriyāṇāṃ taraṃgaṃ

nāhaṃkāraprāṇavargo na buddhiḥ ||

dārāḥ putrakṣetravittādidūraṃ

sākṣī nitya pratyagātmā śivo haṃ || 1 ||

rajv ajñānād bhāti rajjur yathāhiḥ

svātmā jñānād ātmano jīvabhāvāt ||

prāpnotyahibhrāṃtināśena rajjur

jīvo nāhaṃ deśako vvā śivo haṃ || 2 ||

jāto nāhaṃ na pravṛddhona naṣṭo

dehasyoktaḥ prākṛtaḥ sarvadharmāt || 3 ||

kartṛtvādi cinmayasyāsya nāhaṃ-

kārasyaiva hy ātmano me śivo haṃ || 3 ||

ābhātīdaṃ viśvam ātmanyasatyaṃ

satyajñānānaṃdarūpo vimohāt ||

nidrāmohāt svapna van na satyaṃ (!)

śuddhaḥ pūrṇo nitya ekaḥ śivo haṃ || 4 ||

matto nānyat kiṃcid atrāsti yuktaṃ

satyaṃ grāhyaṃ vastuprāyopaklṛptaṃ ||

ādarśāt tad bhāsamānasya tulyaṃ

mayyad dvaite bhāti tasmāc chivo haṃ || 5 ||

jagrad bhūtaś ca bāhyeṃdriyasamullāsasākṣī śivo haṃ

svapne dṛṣṭe prapaṃce prabalataramahāmohasākṣī śivo haṃ ||

suptau citte pralīne prabalataratamo vṛttisākṣī śivo haṃ ||

nityānaṃde turīye vigatakalimalaḥ sarvasākṣī śivo haṃ || 6 ||

iti śrīmatparamahaṃsaparivrājakācāryaviracitaṃ jñānaṣaṭkam samāptaṃ śubhaṃ bhūyāt || || (fol. 13v14r)

Microfilm Details

Reel No. A 1330/7

Date of Filming 11-08-1988

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks text on fols.13v–15r

Catalogued by MS

Date 09-01-2006