A 1335-10 Draupadīdharmādi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1335/10
Title: Draupadīdharmādi
Dimensions: 31 x 4.7 cm x 22 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili; Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 483
Acc No.: NAK 6/1703
Remarks: AN?


Reel No. A 1335-10

Title Draupadīdharmādi

Description: A collection of prakīrṇapattrāṇi from various manuscripts. Many are single folios. Contents are mostly from Purāṇa and Tantra. Some excerpts are:


oṃ namo gaṇapataye || brahmovāca ||
bhagavan śrotum icchāmi vistareṇa yathātatham |
stavarājasya māhātmyaṃ svarūpañ ca viśeṣataḥ || 1 ||


iti bhagavan śrīviṣṇugītāsāraṃ samāptaḥ || oṃ namaḥ ganeśvarāya(!) || devy uvāca ||
dīpotpartti(!) kulāmnāyaḥ kramavyāptilayas tathā |


iti gālavokte mahālakṣmīmāhātmye vratavidhāno nāma caturddaśaḥ ||


oṃ namo nārāyaṇāya || bādarāyaṇi uvāca ||
evaṃ vyavasito buddhyā samādhāya manohṛdi |
jajāpa paramaṃ jāpyaṃ prāgjanmany anuśikṣitam || 1 ||


oṃ namaḥ śivādibhyo gurubhyaḥ ||
eko dig.timaṃgalaḥ paraśivaḥ śāntas tripaṃcātmakaḥ sānto 'rkkagrahadhātudṛgrasakalāvyakṣoṇarudrātmakaḥ |


gambhīradṛṣṭir ālāsahṛṭ priyaḥ pañcame gyamānaḥ(?) syāt tvagetrā(?) madhyapravilagnaghoṇadṛptaś ca || pīnā gorutatta(?) syād viśālavakraḥ sunasikā(!) vaṃśasnigdhanakhaḥ sunayajña ṣaṣṭe sāstārthaśikṣāvit |