A 1335-15 Devīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1335/15
Title: Devīmāhātmya
Dimensions: 24.5 x 5 cm x 41 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili; Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2718
Remarks:


Reel No. A 1335-15

Inventory No. 93147

Title Devīmāhātmya

Subject Stotra, Purāṇa

Language Sanskrit

Manuscript Details

Script Newari, Maithili

Material palm-leaf

State incomplete

Size 24.5 x 5.0 cm

Folios 41

Lines per Folio 5

Foliation figures in the right margin of the verso, letters in the left

Date of Copying

Place of Deposit NAK

Accession No. 6-2718

Manuscript Features

Parts of several manuscripts, all of which are incomplete. Some are damaged in the margins with loss of foliation and some akṣaras.

The extant folios are:

1st part: nos. 9, 8, 6
2nd part: nos. 11, 18-20, 25, 28, 31, 33, 34, 36, 37, 41, 43, 47, 52, 56, 57
3rd part: no. 2 (with Maithili script)
4th part: nos. x, x, x, x, x, x, 43, 44, 47, x
5th part: nos. 17, 18, 20, 21, 24, 32, 38, 43, 53 (Maithili)
6th part: no. x
7th part: no. x
8th part: nos. x, x, x

(x = folio with lost foliation)

Excerpts

«2nd part:»
«Beginning»

°dyo dhvajṃñ(!) cātisamucchritam |
vivyādha caiva grātreṣu(!) cchinnadhanvānam āśuraiḥ ||

sa cchinnadhanvā viratho hatāśvo hatasārathiḥ |
abhyadhāvata tāṃ devīṃ khaḍgacarmmadharo 'suraḥ ||

siṃham āhatya khaḍgeṇa(!) tīkṣṇadhāreṇa mūrddhani |
ājaghāna bhuje savye devīm apy ativegavān ||

tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandana |
tato jagrāha śūlaṃ sa kopād aruṇalocanaḥ ||

cikṣepa ca tatas tatra bhadrakālyāṃ mahāsuraḥ |
jājvalyemānaṃ(!) tejobhi(!) ravibimbam ivāmbarāt ||

dṛṣṭvā tadāpataśūlaṃ devī śūlam amuñcata ||
tena tac chatadhā śūlaṃ nītaṃ sa ca mahāsuraḥ || (fol. 18r1-5)

«Sub-Colophons»

iti śrīmarkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmya śumbhavadhaḥ || || (fol. 52v4-5)

«End»

tataiva(!) ca vadhiṣyāmi durgam ākhyaṃ mahāsuraṃ ||
durgā devīti vikhyātan tan me nāma bhaviṣyati |
⟪yadāruṇā ||⟫
puna⟪..⟫cāha(!) yadā bhīmaṃ rūpaṃ kṛtvā himācale ||
rakṣāsi(!) bhakṣayiṣyāmi munīnā(!) trāṇakāraṇāt |
tadā māṃ munayaḥ sarvve stāṣyanny(!) ānamramūrttayaḥ ||
bhīmā devīti vi° (fol. 57v3-5)


«4th part»
«Sub-Colophons»

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye mahiṣāsurasainyavadhaḥ ||

iti mārkkaṇḍeyapurāṇe sāvarṇṇike ma++++māhātmye madhukaiṭabhavadhaḥ || 1 ||

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvare(!) devīmāhātmye || 11 || (fol. 44r4)

«End» mārkkaṇḍeya uvāca ||
tato vavre nṛpo rājyam avibhraṃsy anyajanmani |
atraiva ca nijaṃ rājyaṃ hataśatrubalaṃ balāt ||

so pi vaiśyas tato jñānaṃ vrave(!) nirvviṇṇamānasaḥ |
mamety aham iti prājñaḥ saṃgavicyutikārakaṃ ||

devy uvāca ||
svalpair ahobhir nṛpate svarājyaṃ prāpsyate bhavān |
hatvā ripūn askhalitaṃ tava tatra bhaviṣyati ||

mṛtaś ca bhūyaḥ saṃprāpya janma devād vivasvataḥ (fol. 47v3-5)


«5th part:»
«Beginning»

tasya vyaśīryata |
lāṅgulenāhataś cābdhiḥ plāvayām āsa sarvvataḥ ||

dhutaśṛṅgavibhinnāś ca khaṇḍakhaṇḍaṃ yayur ghanāḥ |
śvāsānilās tāḥ śataśo nipetur nnabhaso calāḥ ||

iti krodhasamādhmātam āpatantaṃ mahāsuram |
dṛṣṭvā sā caṇḍikā kopaṃ tadvadhāya tadākarot ||

sā kṣiptvā tasya vai pāśaṃ taṃ babandha mahāsuram |
tatyāja māhiṣaṃ rūpaṃ so pi baddho mahāmṛdhe |

tataḥ siṃho bhavat sadyo yāvat tasyāmbikā śiraḥ |
cchinatti tāvat puruṣaḥ khaḍgapāṇir adṛśyata || (fol. 17r1-5)

«End»

śāntikarmmaṇi sarvvatra tathā duḥsvapnadarśane |
grapīḍāsu(!) cogrāsu māhātmyaṃ śṛṇuyān mama ||

upasargāḥ śamaṃ yānti grahapīḍāś ca dāruṇāḥ |
duḥsvapnañ ca nṛbhir ddṛṣṭaṃ susvapnam u++++

++hābhibhūtānāṃ bālānāṃ śāntikārakam |
saṃghātabhede (fol. 53v3-5)

Microfilm Details

Reel No. A 1335/15

Date of Filming 04-09-1988

Exposures

Used Copy Berlin

Type of Film positive

Catalogued by AM

Date 18-03-2011