A 1335-18 Nibandhāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1335/18
Title: [Śabdādiprāmaṇyakhaṇḍana]
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1335/18

Inventory No. 58697

Title Nibandhāvalī

Author Ratnakīrti

Subject Bauddha, Darśana

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 30.0 x 5.3 cm

Binding Hole 1, left of the centre

Folios 4

Lines per Folio 7

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1697

Manuscript Features

Though the script used in this manuscript is clearly Newari, at first sight, due to the proportions of the akṣaras, it looks like Maithili. Some syllables, like und kṣa, do also show Maithili influence. Further the shape of short i in non-initial position is remarkable: it is found either in the form of a half-circle above, without a vertical stroke, or it looks like a Devanagari-e. The second form is quite unusual.

The four extant folios are numbered 6 to 9. Parts of two of the folios are broken off in the right margins, with a loss of 2 to 12 akṣaras.


Excerpts

°māṇaśabdo jñāneṣu nirnnibandhana eva | sarvvajñāneṣu prāmāṇyavyavadeśa(!)prasaṅgāt | nibandhanañ ca svaviṣayapratibandhād anyan nopapadyate | tasmāt pramāṇasya pramāṇa++śaṃ viṣayatvaṃ svaviṣayapratibandhena vyāptam | ataḥ pramāṇe dharmiṇi vipakṣe prāmāṇyasya viruddhavyāptopalambhena vipakṣe vyavacchedasiddher nā⁅nai⁆kāntiko +++ na cānyo doṣaḥ sambhavī | tasmān nirastāśeṣadoṣeṇa hetunā yat prasiddhaṃ tad upādeyam eva satām || paṇḍitajitāripādair eva vedāpramāṇye ⁅daśa⁆++++ vaidikaśabdānām prāmāṇye niraste , tadutthaṃ jñānam apy apramāṇam eva | āptapraṇītasya punarvacanasyārthā(vya)bhicārasambha⁅ve pi⁆+ ⁅pra⁆māṇam upagantuṃ śa⁅k⁆+++paracittavṛttīnām aśakyaniścayatvenāptatvāparijñānāt | (fol. 6r1-5)


«End»

kiṃ prasajyavṛttyā pramāṇānutpattimātraṃ | athavā paryudāsavṛttyā bhāvāntaram | vastvantaram api jaḍarūpaṃ jñānarūpaṃ vā | jñānarūpam api jñāna⁅mātra⁆+ +++nasaṃsarggivastujñānaṃ veti ṣaḍ vikalpāḥ | tatra tāvan nivṛttirūpo bhāvo na yujyate | sa khalu nikhilaśaktivikalatayā na kiñ cit | ya(c ca) na kiñ cit ta++++++++++++ṣayaṃ vā jñānaṃ janayet | pratītaṃ vā tat katham iti sarvvam andhakāranarttanaṃ || yad āhuḥ | na hy abhāvaḥ kasya cit pratipattiḥ pratipattihetur vā | tasyāpi kathaṃ pratipattir iti | ++++++++++++ 'bhāvaḥ saṅgacchati | tasyābhāvalakṣaṇaprameyaparicchedābhāvāt | paricchedasya jñānadharmmatvāt | nāpi jñānamātrasvabhāvo 'bhāvo vaktavyaḥ | deśakālasvabhāvam api viprakṛṣṭa+++++ (fol. 9v4-7)



Microfilm Details

Reel No. A 1335/18

Date of Filming 04-09-1988

Exposures

Used Copy Berlin

Type of Film positive

Remarks Retake of A 936/4

Catalogued by AM

Date 15-03-2011