A 1335-2 Śiśupālavadha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1335/2
Title: Śiśupālavadha
Dimensions: 30 x 5 cm x 16 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:


Reel No. A 1335-2 Inventory No. 102614

Title Śiśupālavadha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

State incomplete

Size 30.0 x 5.0 cm

Binding Hole 1, left of the centre

Folios 16

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 6-2704

Manuscript Features

Extant folios are: 57, 62-66, 68, 72, 74-76, 78, 79, 82, 86, 87. Some are slightly damaged.

The script shows some influence of Newari, but most characters look like Devanagari characters.

On the last page, a sixth line has been squezed in beneath the usual writing area.


Excerpts

Beginning

pulakodayakomalaṃ cakāśe |
parimalitam api priyaiḥ prakāmaṃ kucayugam ujvalam eva kāminīnām || 70 ||

aviratakusumāvacāyakhedān nihita bhujālatayaikayopakaṃṭham |
vipulataraniraṃtarāvamagnastanapihitapriyacakṣasā(!) lal⟪ā⟫aṃbe || 71 ||

abhimatam abhitaḥ kṛtāṃgabhaṃgā kucayugam unnativittam unnama(yya) |
tanur abhilaṣitaṃ klamachalena vyavṛṇuta vellitabāhuvallarīkā || 72 ||

himalavasadṛśaḥ śramodabiṃdūn apanayatā kila nūtanoḍhavadhvāḥ |
kucakalaśakiśorakau kathaṃ cit taralatayā taruṇena pa⟪ṭa⟫spṛśāte || 73 ||

gaṃ(ndho)drekajaghanapuline ruddhamadhyapradeśaḥ
krāman nūrukrumabhujalatāḥ pūrṇṇanābhīhradāntaḥ |
ullaṃghyoccaiḥ kucataṭabhuvaḥ plāvayan nomakūpān(!)
svedāpūro yuvatisaritāṃ vyāpa gaṃḍasthalāni || 74 || (fol. 57r1-57v1)


«Sub-Colophons»

iti śiśupālavadhe mahākāvye kusumakrīḍā nāma saptamaḥ sarggaḥ || || (fol. 57v2)

iti śiśupālavadhe mahākāvye salilakrīḍā nāmāṣṭamaḥ sarggaḥ || || (fol. 64v3)

śiśupālavadhe mahākāvye caṃdrodayo nāma navamaḥ sarggaḥ || || (fol. 72v3)

iti śiśupālavadhe mahākāvye pratyuṣavarṇṇano nāmaikādaśamaḥ sargaḥ || cha || (fol. 87v3)


End

itthaṃ rathāśvebhaniṣādināṃ prage gaṇo nṛpāṇā(m atha) toraṇād bāhiḥ |
prasthānakālakṣamaveṣakalpanākṛtakṣatākṣepam udaikṣatācyutaṃ || 1 ||

svakṣaṃ supatraṃ kanakojvaladyutijavena nāgān jitavavantam(!) uccakaiḥ |
āruhya tā(rkṣya)an nabhasīva bhūtale yayāv anudghātasukhena so dhvanā || 2 ||

hastasthito khaṃḍitacakraśālinaṃ dvijeṃdrakāṃtāḥ śitacakṣasaḥ(!) śriyā
satyānuraktaṃ narakasya jiṣṇavo guṇair nṛpāḥ śārṃgiṇam anvayāsiṣuḥ || 3 ||

śuklaiḥ sutārair mukulīkṛtaiḥ sthulaiḥ kumudvatīnāṃ kumudākarair iva |
vyuṣṭa 2 (?) (fol. 87v3-6)


Microfilm Details

Reel No. A 1335/2

Date of Filming 01-09-1988

Exposures

Used Copy Berlin

Type of Film positive

Catalogued by AM

Date 15-02-2011