A 1335-6(1) (Jātivādanirākaraṇa)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1335/6
Title: [Jātivādanirākaraṇa]
Dimensions: 29.5 x 5 cm x 5 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1697
Remarks:

Reel No. A 1335/6

Inventory No. 95502

Title Jātivādanirākaraṇa

Remarks title in the colophon is Jātivādanirākṛti

Subject Bauddha, Darśana

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 29.5 x 5.0 cm

Binding Hole 1, left of the centre

Folios 5

Lines per Folio 6

Foliation figures in the left margins of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1697

Manuscript Features

On the recto of the first folio a later hand noted: vādasthāne - jātivādanirākaraṇam, avayavinirākaraṇaṃ ca. Only a few lines remain of the second text (avayavinirākaraṇa), which begins on the 5th and last folio.

Excerpts

Beginning

+⁅namo⁆ mañjuśriye ||

mugdhāṅgulīkisalayāṃhrisuvarṇṇakumbha-
vāntena kāntipayasā ghusṛṇāruṇena |
yo vandamānam abhiṣiñcati dharmarājye
jāgartu vo hitasukhāya sa mañju ++ ||

suhṛdām anurodhena yathāmati yathāsmṛti |
hriyam vihāya likhyante vādasthānāni kāni cit ||

tatra tāvad ādau jātivāda eva nirākriyate || iha yadvastuno bhedābhedābhyām abhidheyaṃ na bhavati tad vastu na bhavati | yathā vyomakamalam | na ca vastuno bhedābhedābhyām abhidheyaṃ sāmānyam iti vyāpakānupalabdhiḥ | na tāvad ayam asiddho hetuḥ | na hi vyakti(bhyo?) bhinnam abhinnaṃ vā sāmānyaṃ śakyam abhidhātum | ubhayathāpy asāmānyātmatāsvabhāvaprasaṅgāt | tathā hi (fol. 1v1-4)

End

tasmād anumānam eva jvālādīnāṃ kṣaṇikatāṃ sādhayet , bādhakam etasyā ity akāmakenāpi kumārilenābhyupetavyam | na śakyaṃ vaktum sāmānyam eva kevalaṃ tayā viṣayīkriyata iti | tathābhāve hi tad evedaṃ buddhijvālātvam iti syāt | na tu saiveyaṃ jvāleti | tasmān nānaikāntiko hetur ity alaṃ bahubhāṣitay⟪ā⟫eti || ||

Colophon

jātinirākṛtir iyaṃ jitāripā[[da]]nām(!) || || (fol. 5v2)

Microfilm Details

Reel No. A 1335/6

Date of Filming 01-09-1988

Exposures

Used Copy Berlin

Type of Film positive

Remarks color slides S 621/20-S 622/2

Catalogued by AM

Date 16-02-2011