A 1338-14 Laghuśabdenduśekhara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1338/14
Title: Laghuśabdenduśekhara
Dimensions: 32 x 9.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 6/2473
Remarks:


Reel No. A 1338-14 Inventory No. 96866

Title Laghuśabdenduśekhara

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 32.0 x 9.7 cm

Folios 2

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title la.śe. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/2473

Manuscript Features

Available fols. 20r–20v of saṃjñāprakaraṇa and 59r–59v of ajantapuliṅga

Excerpts

Beginning

-va vṛkṣādiṣu viśeṣāṇāṃ svepuṣa ityatra paryāyāṇāṃ viśeṣāṇāṃ svarūpasya ca grahaṇaṃ sabhārājetyatra paryāyāṇām eva grahaṇaṃ pakṣimatsyamṛgān hantītyādau mṛgapakṣiṇoḥ (2) paryāyāṇāṃ viśeṣāṇāṃ svarūpasya ca grahaṇaṃ matsyapadena svarūpasya viśeṣāṇāṃ mīnarūpaparyāyasya ca grahaṇaṃ sidhyati | (fol. 20r1–2)

End

saṃbudhyākṣiptasyeti |

saṃbuddheḥ pratyayatvena yasmāt sa vihitas tadādītyaṃśopasthitiḥ sa cātra yogyatayā paṃcamyaṃta iti bhāvaḥ pratyaye gṛhyamā(9)ṇe yasmāt sa vihita ityādyupatiṣṭha iti pratyayagrahaṇe yasmāt sa vihita ityādiparibhāṣārtha ityaṃgasyeti sūtre bhāṣye spaṣṭaṃ | anumānarūpākṣepas tu nātra phalābhāvā- (fol. 59v8–9)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 1338/14

Date of Filming 12-09-1988

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-12-2006

Bibliography