A 1338-3 Piṇḍapātrāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1338/3
Title: Piṇḍapātrāvadāna
Dimensions: 25 x 9.2 cm x 21 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/290
Remarks:

Reel No. A 1338-3

Inventory No. 99665

Title Piṇḍapātrāvadāna

Remarks

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25 x 9.2 cm

Binding Hole(s) none

Folios 21

Lines per Folio 7

Foliation numerals in the right margin of the verso

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 3/290

Manuscript Features

For a summary of the work, see Mitra 1883, No. B.53 "Piṇḍapātrāvadāna" [1971, p. 190]

Excerpts

Beginning

namo buddhāya ||     ||

viharati kanakādrau śākyasiṃho munīndro
'parimitasurasaṃghaiḥ sevyamāno janoghaiḥ |
kuvalayadalanetro lakṣaṇair yuktagātraḥ
sma bhavadhitaṭasthaḥ sarvvaloke hitasthaḥ || (metre!)

sārddhaṃ dvādaśabhir bhikṣuśataiḥ pāramitāgataiḥ
kṛtakṛtyair vvaśībhūtaiḥ sarvajñajñānakovidaiḥ ||
niḥkleśair ājaneyais taiḥ kṣīṇāśravair jjitendriyaiḥ ||
tadyathājñātakauṇḍinya-nadīkāśyapa-nandanaiḥ ||
apananda-sunandādyair anyaiś ca śrāvakair ggaṇaiḥ ||
aparair bodhisatvais tu dharmmacakrapravarttakaiḥ ||
maitreyapramukhaiḥ sārddhaṃ trayodaśasubhikṣubhiḥ ||
viṃśatyā devaputreṇa sahasreṇa vṛtena ca ||
sārddhaṃ devādhipenaiva candrasūryyādinā tathā ||
caturbhiś ca mahārājair anekaiḥ parivārakaiḥ ||
sārddhaṃ dvādaśabhir brahmakāyikaiś ca sahasrakaiḥ ||
aṣṭābhiś cāhirājendrair bahulaiḥ parivārakaiḥ ||
kinnarendraiś caturbhiś ca bahukinnarakiṃkaraiḥ ||
anekair asurendraiś ca bahubhiḥ parivārakaiḥ ||
garuḍendraiś caturbhiś ca bahugaruḍamaṇḍitaiḥ || (fols. 1v1-2r1)

Sub-colophon

iti piṇḍapātrāvadāne sugatāvadānokta-nidānaparivartto nāma prathamaḥ || (fol. 5r2)
iti piṇḍapātrāvadāne mahāvastvavadānoktasaṃkṣipta-dīpaṃkarotpannaparivartto nāma dvitīyaḥ || (fol. 6v4)

End

etad yugodaye dānaṃ dadyād yo dvipadottama ||
sarveṣāṃ puṇyasaṃkhyāsti tasya saṃkhyā na vidyate ||     ||

atha khalu rājā saṃbhāṣayitvā bhagavantam etad avocat ||

adya me saphalaṃ janma sāphalyaṃ jīvitaṃ ca me ||
adya buddhakule jāto buddhaputro smi sāṃprataṃ ||     ||
atha dīpaṃkaro nāthaḥ pratyuvāca nṛpeśvaraṃ ||
evaṃ satyaṃ mahāsatva buddhaputro si sāṃprataṃ ||     ||
evaṃ sadā tvayā rājan pūjanīyās sadā jināḥ ||
jinasyaiva prasādena jinarājo bhaviṣyasi ||     ||
evam etadvidhānena deśayitvā narādhipaṃ ||
yathāgatas tathā yāto dīpaṃkaro munīśvaraḥ ||     || (fols. 21v2-6)

Colophon

iti piṇḍapātrāvadānaṃ || śubham astu ||     ||

ye dharmmā hetuprabhavā hetus teṣāṃ tathāgataḥ ||
hy avadat teṣāṃ yo nirodha evaṃvādī mahāśravaṇaḥ ||     || (fol. 21v6-7)

Microfilm Details

Reel No. A 1338-3

Date of Filming 8.9.1988

Exposures 24

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 5.11.2012

Bibliography

  • Both, Leo: Das Kapīśāvadāna und seine Parallelversion im Piṇḍapātrāvadāna, Berlin 1995 (Monographien zur indischen Archäologie, Kunst und Philologie, 10)
  • Mitra, Rajendralala: The Sanskrit Buddhist Literature of Nepal, Calcutta 1882 [reprint: Calcutta 1971].
  • Okano, Kiyoshi: http://homepage3.nifty.com/indology/small-avadanas.html