A 1339-12 Gaṇakamaṇḍana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1339/12
Title: Gaṇakamaṇḍana
Dimensions: 26.3 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1412
Remarks:


Reel No. A 1339-12 Inventory No. 93822

Title Gaṇakamaṇḍana

Author Nandikeśvara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available upto fol. 8v

Size 26.3 x 1.0 cm

Folios 8

Lines per Folio 11

Foliation figures in upper left-hand and lower right-hand margin of the verso and marginal title gaṇakamaṇḍana is in upper left hand margin above the first foliation

Place of Deposit NAK

Accession No. 1/1412

Manuscript Features

On the exp.2 is written

sūryādivāre tithayo bhavaṃti maghāviśākhāśivamūlavahni

bāhyaṃkarorkādyamaghaṃṭakāś ca śubhe vivarjyā gamane tvavaśyam | 1 |

...

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

natvā devaṃ gaṇeśaṃ ca śrīmadvedāṃgarāyajaḥ ||

nandikeśvarasaṃjño haṃ vakṣye gaṇakamaṃḍanam || 1 ||

pūrvā(2)śleṣā ca mūlāgnimaghādvīśāṃtyakāni ca ||

adhomukhāni bhānyeṣu khananoddhāraṇāni ca | 2 |

hastatrayaṃ mṛgāṃtyāśvimi(3)trādityedrabhāni ca |

tiryaṅmukhāni teṣu syāt paśūnāṃ damanādikam | 3 |

rohiṇyārdrottratāpuṣyaṃ śrutivasvambupāni ca |

ū(4)rddhāsyāni ca bhānyeṣu sarva uchrādikaṃ bhavet | 4 | (fol. 1v1–4)

End

iti bhillakaivarttakādikṛtyaṃ

puṣyaḥ (12) parakṛtaṃ haṃti na tu puṣyakṛtaṃ paraḥ | 

doṣas tvaniṣṭagepīndau puṣyaḥ sarvārthashādhakaḥ | 154 || (fol. 8v11–12)

«Sub-colophon:»

iti puṣpārkapraśaṃsā || || (fol. 8v12)

Microfilm Details

Reel No. A 1339/12

Date of Filming 15-09-1988

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp 3

Catalogued by MS

Date 05-01-2007

Bibliography