A 1339-19 Gargapraśnasaṃgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1339/19
Title: Gargapraśnasaṃgraha
Dimensions: 25 x 10.5 cm x 2 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1110
Remarks:


Reel No. A 1339-19 Inventory No. 94202

Title Gargapraśnasaṃgraha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged left-margin and available fols. 1v–2v

Size 25.0 x 10.5 cm

Folios 2

Lines per Folio 17

Foliation figures in lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/1110

Manuscript Features

Excerpts

Beginning

///ṇeśāya namaḥ || ||

praṇamyānaṃdarūpatvam ānaṃdaikanikaniketanaṃ

gargo buddhimatāṃ prītyai praśnavidyām athākarot || 1 ||

vargavarṇapramāṇaṃ ca sasvaraṃ tāḍitaṃ mithaḥ ||

pīṃḍasaṃjñā bhavet tasya (2) ///bhāgais tu kalpanā || 2 ||

siddhayasiddhī kramādvābhyāṃ 2 (!) lābhālābhau tathā kramāt |

digjñānam aṣṭa8bhir bhakte śeṣataḥ parikalpayet 3 || (fol. 1v1–2)

End

ekaśeṣe bhavel lābho dvitīye kaṣṭam eva ca ||

tribhiḥ śūnye bhaven mṛtyur nātra kāryā vicāṇā (!) || 5 ||

naracakraṃ likhed ādau tatrārkādīn grahāṃllikhet |

dai(17)///hatahapūgikā || 1 || (!)

grahasthāne na vā doṣo ʼnyatra doṣas trimadhyajaḥ |

praṣṭu (!) vācyo grahajñena yad vā vaidyena niścitaṃ || 2 ||

śīrṣe raviḥ śītakaro mu- (fol. 2v16–17)

«Sub-colophon:»

iti dvipadacatuśpadādijīvavicāraḥ || (fol. 2v3)

Microfilm Details

Reel No. A 1339/19

Date of Filming 15-09-1988

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-01-2007

Bibliography