A 1339-2 (Nyāyagrantha)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1339/2
Title: [Nyāyagrantha]
Dimensions: 28 x 12 cm x 117 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 6/2486
Remarks:


Reel No. A 1339-2 Inventory No. 99036

Title Nyāyagrantha

Author Nyāyapaṃcānana Jayarāma

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, scattered

Size 28.0 x 12.0 cm

Folios 115

Lines per Folio 11

Foliation figures in upper top left margin and in the upper left-hand margin marginal title is śa.ṭī./ bha.ṭī and word rāmaḥ is in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/2486

Manuscript Features

Text is in different hands from the exp. 126b

MS contains the incomplete scattered portion of the chapter Anumānakhaṇḍa

Excerpts

Beginning

-nyāyapaṃcānanena śrījayarāmeṇa yatnataḥ vyākhyānaṃ vibudhaprītyai vidhivāde vidhīyate saṃgatiṃ darśayati mūle

ācāreti

athā ca sargādau smṛtyā(2)cārayor vedamūlakatvam iti graṃthenāsyopodghātaḥ prasaṃgo vā saṃgatiḥ iṣṭasādhanatvādi dhiyaḥ pravṛtijanakatvavyavasthāpana eva taddvārā veda(3)syācāramūlatvasabhavād iti bhāvaḥ | (fol. 1r1–3)

End

pāpavatāṃ prāyaścittācaraṇaṃ tattvajñānināṃ caramaduḥkhanivṛttaye tattvajñā(10)nānuśaraṇaṃ prāgabhāvasattve duḥkhāvaśyakatvāt tad abhāve svata eva tannivṛtteḥ saṃbhavād iti atrāsmākam abhinavaḥ paṃthāḥ (11) yadyapi prāg abhāvasya prāmāṇikatve tad abhāvāt sukhābhāvo vaktuṃ śakyate eva kvacit tad abhāvāt kāryyābhāvā- (fol. 108v9–11)

«End in different hands:»

tādṛśetiprati(11)yogitāvi‥ ‥ṇāṃ tatpratiyogiteti | sā cāsau pratiyogitā ceti vigrahaḥ | yā pratiyogiteti sā tena saṃbaṃdhena vyāpakatāvacchediketyagretane- (exp.135, fol.10v10–11)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 1339/2

Date of Filming 13-09-1988

Exposures 136

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-01-2007

Bibliography