A 1339-3 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1339/3
Title: Tarkasaṅgraha
Dimensions: 29 x 12.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 6/2512
Remarks:


Reel No. A 1339-3 Inventory No. 104051

Title Tarkasaṃgraha -Tarkadīpikāṭīkā

Remarks with commentary dīpikā on Tarkasaṃgraha

Author Annam Bhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, available fols. 3r–15v

Size 29.0 x 12.5 cm

Folios 13

Lines per Folio 6–11

Foliation figures on the verso, in the upper left-hand margin under the marginal title tarkatī. and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 6/2512

Manuscript Features

Excerpts

«Beginning of the root text:»

utkṣepaṇākuñcanaprasāraṇagamanāni pañcaiva karmāṇi || sāmānyaṃ dvividham || (4) param aparaṃ ceti || (fol. 3r3–4)

«Beginning of the commentary:»

utkṣepaṇeti || saṃyogabhinnatve sati saṃyogasamavāyikāraṇaṃ karma || karmatvajātimad vā || bhramaṇādīnām api gamane ntarbhāvān na pañcatvavirodhaḥ|| (fol. 3r1)

«End of the root text:»

prahare 2 sahoccāritāni gāmānayetyādipadāni na pramāṇaṃ sānnidhyābhāvāt || vākyaṃ (8) dvividham vaidikaṃ laukikaṃ ca || vaidikam iśvaroktatvāt (!) sarvam eva pramāṇam || || (fol. 15v7–8)

«End of the commentary:»

varṇānāṃ nityatvepyānupūrvaviśiṣṭavākyasyānitya(11)tvā (!) ca tasmād īśvarokto vedaḥ | manvādismṛtīnām ācārāṇāṃ ca vedamūlakatayā prāmāṇyam || smṛtimūlavākyānām idānīm anadhyanāt tanmūlabhūtā kācic chākhochi- (fol. 15v10–11)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 1339/3

Date of Filming 13-09-1988

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-01-2007

Bibliography