A 1339-6 Sāmudrikatilaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1339/6
Title: Sāmudrikatilaka
Dimensions: 25.7 x 9.5 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 808
Acc No.: NAK 1/1195
Remarks:


Reel No. A 1339-6 Inventory No. 101411

Title Sāmudrikatilaka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, missing fols. 1v, 29v–31r

Size 25.7 x 9.5 cm

Folios 55

Lines per Folio 7

Foliation figures in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1195

Manuscript Features

Excerpts

Beginning

nāsākṣuttamakṣiyugaṃ

pakṣmāṇi tatau nimeṣarudite ca ||

bhruśaṃkhakarṇatālaṃ

tallekhā mastakaṃ (2) keśāḥ ||

āpādatalaṃ keśa-

prāṃtamihā ʼnukrameṇa śārīraṃ |

aṃgopāṃgavibhaktaṃ

lakṣaṇa(3)vidbhir nṛṇāṃ jñeyaṃ ||

isaṃgoddeśaḥ || (fol. 2r1–3)

End

|| atha satvaṃ ||

āpadyapi saṃpadyapi

muktamanoduḥkh asukhamanut sekaṃ |

apagataviṣāda(7)harṣa-

hṛtaśokotsāham iha satvaṃ ||

satvepettāḥ prāyaḥ

sadayāḥ satyāḥ sthirātigaṃbhīrā |

kauṭi(8)lyaśalyarahitāḥ

hitakalyāṇā bhavati ramaṇī ||

cittacamatkṛtijananaṃ

śrāsaṃvananaṃ mahattvakṛ(1)jjagataḥ |

hṛdi dhārayaṃtu sudhiyaḥ

sāmudrikatilakam etad alaṃ ||

pustakam etat pravaraṃ nāgābhra(2)‥ ‥ ‥khamite || śubha || (fol. 58r6–58v2)

Colophon

|| iti śrīmahattamaśrīstrīlakṣaṇaśāstre uttarārdhe saṃsthānādhikāro dvitīyaḥ || (fol. 55v4)

Microfilm Details

Reel No. A 1339/6

Date of Filming 14-09-1988

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols.57v–58r,

Catalogued by MS

Date 04-01-2007

Bibliography