A 1339-8 Strīlakṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1339/8
Title: Strīlakṣaṇa
Dimensions: 24.4 x 10.7 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1135
Remarks:


Reel No. A 1339-8 Inventory No. 103350

Title Strīlakṣaṇa

Remarks assigned to the Skandapurāṇa-Kāśīkhaṇḍa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.4 x 10.7 cm

Folios 11

Lines per Folio 7

Foliation figureson the verso, in the upper left-hand margin under the word śrīrāmaḥ and in the lower right-hand margin under the word śrīskanda○

Scribe Ranabahādurasena

Place of Deposit NAK

Accession No. 1/1135

Manuscript Features

Excerpts

Beginning

|| oṃ || śrīgaṇeśāya namaḥ || ||

atha strīśubhāśubhalakṣaṇam āha || ||

skaṃda uvāca || ||

sadā gṛhī sukhaṃ bhuṃ(2)kte strīlakṣaṇavatī yadi ||

ataḥ sukha samṛddhyartham ādau lakṣaṇam īkṣayet || 1 ||

vapurāvarttagaṃdhāś ca (3) chāyāsatvaṃ svarogatiḥ ||

varṇaś cetyaṣṭadhā proktā budhair lakṣaṇabhūmikā || 2 ||

āpādatalam ārabhya (4) yāvan maulir uhaṃ kramāt ||

śubhā [[ ']]śubhāni vakṣyāmi lakṣaṇāni mune śṛṇu || 3 ||

ādau pādatalaṃ rekhāṃ(5)guṣṭoṃgulinakhāni ca ||

pṛṣṭhaṃ gulphadvayaṃ pārṣṇī jaṃghe romāṇi jānunī || 4 || (fol. 1v1–5)

End

dīrghāyuṣaṃ prakurvaṃti pramadāḥ pramadāspadam ||

(6) ata[[ḥ]] sulakṣaṇā yoṣā parijñeyā vicakṣaṇaiḥ || 148 ||

lakṣaṇāi parīkṣyādau hitvā durllakṣaṇānyapi ||

(7) lakṣaṇāni mayoktāni sukhāya gṛhemedhināṃ || 149 ||

vivāhān api vakṣyāmi tān nibodha ghaṭodbhava || 150 || (fol. 11r5–7)

Colophon

|| iti skaṃdapurāṇe kāśīkhaṃḍe strīlakṣaṇo nāma saptatriṃśodhyāyaḥ || || lekhaka raṇavahādurasena śubham || (fol. 11r1)

Microfilm Details

Reel No. A 1339/8

Date of Filming 14-09-1988

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-01-2007

Bibliography