A 134-15 Tatvaratnāvaloka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 134/15
Title: Navaratnāvaloka
Dimensions: 23.5 x 7.5 cm x 10 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 5/252
Remarks:


Reel No. A 134/15

Inventory No. 46798

Title Tatvaratnāvaloka

Remarks

Author Vāgīśvarakīrtipāda

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.5 x 7.5 cm

Binding Hole(s)

Folios 11

Lines per Page 8

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/252

Manuscript Features

The title Navaratnāvaloka is wrongly mentioned , it should be Tatvaratnāvaloka

Excerpts

«Beginning»


❖ namaḥ śrīsadgurupādebhyaḥ ||


anupamasukharūpī śrīnivāso nivāso

nirupama dasadevo rūpavidyaḥ savidyaḥ |

tribhuvanahitasaukhyaḥ prāptikāro ʼvikāro

jayati kamalapāṇir yāvad āśā vikāsāḥ(!) ||


śrīmantra nītigatacāru caturtham eka

rūpaṃ vidanti nahi ye sphuṭaśavdaśūnyaṃ |

nānopadeśagaṇasaṃkulasaptabhedas

teṣāṃ phuṭāvagataye kriyate prayatnaḥ || (fol. 1r1-3)


«End»

śrīsamāje parā yasya bhakti niṣṭhā ca nirmalā

tasya vāgīśvarasyeyaṃ kṛti vimatināsanī ||


†vikāraktāmudakṣīratārā† kundanukāri (!)

pracitamayi ca puṇyaṃ yan mayā granthito ʼsmāt |

anupamasukhapūrṇṇaḥ †svābhavidyopagūḍho†

bhavatu nikhilalokas tena vāgīśvaraśrīḥ || || (fol. 10v2-4)


«Colophon» tatvaratnāvalokavivaraṇaṃ samāptaṃ || || kṛtir iyaṃ paṇḍitācāryavāgīśvarakīrtipādānāṃ || || śubha(!) || (fol. 10v4)

Microfilm Details

Reel No. A 134/15

Date of Filming not indicated

Exposures 13

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 16-12-2014

Bibliography