A 134-22 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 134/22
Title: Tarkasaṅgraha
Dimensions: 12 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1463
Remarks:


Reel No. A 134-22 Inventory No. 77170

Title Tarkasaṃgraha

Author Annaṃbhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State incomplete

Size 12.1 x 11.0 cm

Folios 9

Lines per Folio 12

Foliation figures in the upper left-hand margin of the verso under the abbreviation ta.sa. and lower right-hand margin of the verso under the word rāmaḥ.

Place of Deposit NAK

Accession No. 1/1463

Manuscript Features

baṃdhanāni hi lasanti bahūni

premabaṃdhakṛtabaṃdhanam anyat.

dārubhedanipuṇo (2) pi ṣaḍaṃghrir

niṣkṛyo (!) bhavati paṃkajabaṃdhe,1 || ❁ ||

jāne kopaparparāṅmukhīpriyata(3)mā svapnedyadṛṣṭā mayā

mā mā saṃspṛśapāṇineti-

These verses have been written on 1r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

tarkavāgīśā[[ya]] namaḥ || ||

(2) nidhāya hṛdi viśveśaṃ vidhāya guruvaṃdanaṃ ||

bālā(3)nāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ || 1 ||

(4) dravyaguṇakarmasāmānyaviśeṣasamavāyābhā(5)vāḥ sapta padārthāḥ || 

tatra dravyāṇi. pṛthivyapte(6)jovāyvākāśakāladigātmamanāṃsi navaiva || (fol. 1v1–6)

End

anubhavajanyasmṛtihetur bhāvanā | ā(9)tmamātravṛttiḥ | anyathākṛtasya punas tadava(10)sthāpaka sthitisthāpakaḥ kaṭādipṛthi(11)vīvṛttiḥ | calanātmakaṃ karma [[|]] ūrdhvadaśesaṃ(12)yogahetu (!) utkṣepaṇaṃ | adhodeśasaṃyogahetu[[ḥ]] apakṣe(13)paṇaṃ | śarīrasaṃnikarṣasaṃyogahetu- (fol. 9v8–13)

Colophon

Microfilm Details

Reel No. A 134/22

Date of Filming not given

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 1r–2r have been microfilmed double.

Catalogued by BK/SG

Date 28-07-2005

Bibliography