A 134-33 Vasudhārāvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 134/33
Title: Vasudhārāvratakathā
Dimensions: 25 x 11 cm x 46 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2581
Remarks:


Reel No. A 134-33 Inventory No. 86160

Title Vasudhārāvratakathā

Remarks An alternate title is Aśvaghoṣanandimukhāvadāna

Subject Avadāna

Language Sanskrit, Newari

Text Features This manuscript contains original text in Sanskrit and

commentary in Newari. Sanskrit text is written in the middle of the Newari

commentary.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Folios 46

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under

the abbreviation śrī. va.(śrī. va. su., śrī. va. rā.) and in the lower

right-hand margin under the word guru. 

Place of Deposit NAK

Accession No. 4/2581

Manuscript Features

Excerpts

Beginning

oṃ namaḥ ratnatrayāya ||

oṃ namaḥ śrīvaśuṃdhārādevīḥ || ||

namaḥ vaśu(4)dhārā

sadā natvāḥ dāridra namatāruniḥ sala nidesayāmiḥ

manukhyā(5)nāṃ hitārthāyaḥ sarvva duhkha pramocanīṃ || 1 || || (fol. 1v3-5)

oṁ namaḥ ratnatrayāya ||

oṁ namaḥ śrīvasuṃdhārādevī || ||

ādisaṃ śrī 3 vasuṃdhālādevī(2)yāta namaskāra yāta thvahma palameśvarī

śrīvaśuṃdhārādevī juiva gathiṃhma dhālasā samasta satvaprānipanisa dāridra

duḥkha mocanā yāyata bijyāka[[hma]] tha(7)thiṃhma 

śrīvaśuṃdhārādevīyāta [[vāra 2]] namaskāra yāya 

|| 1 || || (fol. 1v1-2, 6-7)


End

atha rājaḥputram eka yovarāja (4) thāpaitvāḥ dharma dasanārthaṃ tena

jovarājana sarvva matyamaṇḍare prakā(5)sameitvāḥ śukhaṇāṃ bhutvā tiṣṭatī ||

163 (fol. 45r3-5)

thvanalī (fol. 45r3) śujodaya rājāyā kāya rājapūtra chahma dasya cona

thvahma rājapūtra rājā sā(fol. 45v1)rāva jovarāja dhaka nāma prakāsa yānā

talaṃ chāna dhaka dhālasā thva vartra dharma(2) ṣa prakāsa yātakeyāta

arthana thva chahma jovarājana martyamaṇḍalasa sakabhi(3)naṃ kana thva

śrīvaśuṃdhārādevīyā vatraṃ dharma prakāsa yānā śukha bhojñana (4)

ānandrana yānā bijyāka julo || 163 || (fols. 45r2-3, 45v1-4)


Colophon

iti śrī 3 vaśuṃdhārā vatraṃ dharma (fol. 45v5) saṃpurṇa atha

aśvaghokhanandimukha avadāna palisamāpta śubham (6)


iti saṃmvat 1953 phāguna śukra aṃtamiṣuhnu sidhra julo thva saphu robha(7) yāya madu mulaśrimahāvyāhā pivāhā bhūjivāhā conahma munindra(fol. 46r1)vajra liṣyete saṣadevarāja kṛtī vyāhā[[la]]rasāvāhāle conā verasa dhamacita(2) upati jura manasa ati ikṣā juyā dayakā jula śubham majusri bodhisa(3)tva bhagavān sadākālaṃ ⟪⟫ mama sarana (fols. 45v4-46r3)


Microfilm Details

Reel No. A 134/33

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 27-02-2006

Bibliography