A 1340-10 Nakṣatramālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1340/10
Title: Nakṣatramālā
Dimensions: 24.5 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7071
Remarks:


Reel No. A 1340-10 Inventory No. 98458

Title Nakṣatramālā

Author Śivarāma

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.5 x 10.0 cm

Folios 3

Lines per Folio 6–8

Foliation figures on th e verso, in the upper left-hand margin under the marginal title nakṣatramālā and in the lower right-hand margin under the word śaṃbhuḥ śaṃbhū

Date of Copying ŚS 1709

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/7071

Manuscript Features

fol. 3r is left blank.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

dharātmajā ramyamukhāravindam

araṃdarolamba udastaśatruḥ

śeṣākhya saṃyogaviśeṣaśobho

devo mude (2) vo ʼstu śivaḥ sa rāmaḥ 1

gotraskhalane bhrāntim mānini jānīhi kevalāmetra (!) . ||

vyākhyānato viśeṣapratipattir hi (3) pāṇinīye pi 2

oṣṭḥapraṇān mām aprām iva tvam

avehi tām eva nijaikadāsīm . |

na caikadeśe vikṛter upaiti

bhi(4)nnatvam ajñe sakhi ko pi loke 3 (fol. 1v1–4)

End

ekasyā ākṛteś caritaḥ prayogo na dvitīyāder hi . |

jā[[tā]] roṣasamāptir anusaratāṃ matsakhīṃ (3) dhīra 28

dvijarājo yathā bhāti kaṃṭhe nakṣatramālayā.

dvijarājas tathā bhātu kaṇṭhe nakṣatramālayā (4). 29

trilokacaṃdrātmajakṛṣṇarāma-

sūnoḥ kṛtiḥ śrīśivarāmanāmnaḥ |

nakṣatramāleyam analpaśobhāṃ

ta(5)notu sūneḥ prathitās tu dikṣu  31 (fol. 3r2–5)

Colophon

iti śivarāmakṛtir nakṣatramālā. śrīmadgurave namaḥ  || ❁ || (6) śāke 1709 māse jyeṣṭhakrṣṇadvādaśyāṃ caṃdra‥ ‥ ‥ ‥ ‥dine kāśyāṃ likhitam śubham ❁ ❁ (fol. 3r5–6)

Microfilm Details

Reel No. A 1340/10

Date of Filming 20-09-1988

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 29-12-2006

Bibliography