A 1340-19 Adbhutasāgara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1340/19
Title: Adbhutasāgara
Dimensions: 29.5 x 14.5 cm x 156 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/1781
Remarks:


Reel No. A 1340-19 Inventory No. 89642

Title Adbhutasāgara

Author Niḥśaṃkaśaṃkara Ullālasena [ Ballālasena]

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols. 1v–156v,

Size 29.5 x 14.5 cm

Folios 156

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title adbhu. and in the lower right-hand margin under the followed marginal title tasā.

King Ullālasena

Place of Deposit NAK

Accession No. 5/1781

Manuscript Features

MS contains the chapters up to bhūmikampādbhutāvarta

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

āvṛttānāgatātītasūkṣmasākṣātpradarśanam ||

paraṃjyotir ivānamtaṃ jyoti(2)ṣaṃ tad upāsmahe ||

nṛpa[koṭikirīṭacociraṃ]ṣṇu(!)snapanapāṃśu(!)nakhāṃśumañjarīkaiḥ ||

[caraṇair dharaṇiṃ prasādhayanto vi]yadojāḥ (3) viyamāsatatenduvaṃśyāḥ ||

bhajātejas (!) teṣāṃ nijamasamāneva vasudhā

dvidhā bhāvaṃ bhāvannabhasakalabhāvaṃ gatava(4)tī ||

yaśolepānāṃ tad vilasitam aho naiva hatayad

didīpe brahmāṇḍas sthavirapiṭharīkarpparapuṭaḥ || (fol. 1v1–4)

End

athaiṃdravāyavyasaṃyogān āha parāśaraḥ ||

prācyaśakacīnapahṇavayaudheyakapardiyajñavadgomān ||

saradaṇḍama(10)ghavadakivināśanaḥ gargāvāya (!) || ||

atha vāruṇāgneyamaṇḍalasaṃyogaphalam āha || parāśaraḥ

sarit saraḥ samu(11)draśritāṃś (!) ca gonarddamaṃgalāvādyaṃ (!) ||

kṣatriyagaṇāṃś ca hanyāt kampo varuṇāgnidaivatyaḥ ||

aiṃdravāyavya samyogasya vāruṇā- (fol. 156v9–11)

«Sub-colophon:»

iti śrīma(4)hārājādhirājaniḥśaṃkaraśaṃkaraśrīmad ullālasenadevaviracite śrī adbhutasāgare kabaṃdhādbhutāvarttaḥ || || 34 || (fol. 148r3–4)

Microfilm Details

Reel No. A 1340/19

Date of Filming 22-09-1988

Exposures 162

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3, two exposures of fols. 49v–50r, 63v–64r, 129v–130r,

Catalogued by MS

Date 03-01-2007

Bibliography