A 1343-10 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1343/10
Title: Mahābhārata
Dimensions: 43 x 19.5 cm x 136 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/942
Remarks: Ādiparvan


Reel No. A 1343-10 Inventory No. 97309

Title Mahābhārata

Remarks The text covered is part of the Ādiparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; available folios: 1–63 (64), 65–137

Size 43.0 x 19.5 cm

Folios 137

Lines per Folio 17

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. and in the lower right-hand margin under the word rāmaḥ

The folio number 64 has not been assigned, but the text is continuous. In the lower right-hand margin of fol. 63v, the figure 64 is written just below the figure 63 in the same hand to draw attention to the missing folio number.

Place of Deposit NAK

Accession No. 1/942

Manuscript Features

The text begins from the very beginning and runs up to the 5th letter of the 4th pāda of the v. 14 of the 186th adhyāya of the Parvan (Poona Edition).

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śrīvāsudevāya namaḥ ||

nārāyaṇaṃ namaskṛtya, naraṃ caiva narottamaṃ |

devīṃ sarasvatīñ caiva, tato jayam udīrayet ||

pārāśaryyavacaḥ sarojam amalaṃ gītārthagandhotkaṭaṃ,

nānākhyānakakesaraṃ harikathā sambodhanād bodhitaṃ ||

loke sajjanaṣaṭpadair aharahaḥ pepīyamānaṃ mudā,

bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi vaḥ śreyase ||

jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ ||

yasyāsyakamalagalitaṃ, vāṅmayam amṛtaṃ jagat pibati ||

namaḥ pitāmahāya ||

namaḥ prajāpatibhyaḥ ||

oṃ kṛṣṇadvaipāyanāya namaḥ ||

namaḥ sarvvavighnavināśaketubhyaḥ ||

vyāsasyāsīt purā śiṣyaḥ prakhyāto lomaharṣaṇaḥ |

putrosyo graśravā nāma, sautiḥ paurāṇiko mahān ||

puṇye (tu) naimiṣāraṇye, yajatas (tu) mahātmanaḥ |

śaunakasya kulapateḥ satre dvādaśavārṣike ||

samāsīnān abhyagaccha,d brahmarṣīn śaṃsitavratān |

vinayāvanato bhūtvā, kadācit sūtanaṃdanaḥ || (fol. 1v1–6)

End

te tra vīrāḥ paramāsaneṣu,

sapādapīṭheṣu viśaṃkamānāḥ

yathāʼnupūrvvaṃ viviśur nnarāgryā,s

tathā mahārheṣu na vismayantaḥ

uccāvacaṃ pārthivabhojanīyaṃ,

pātrīṣu jāmbūnadarājatīṣu

dāsāś ca dāsyaś ca sumṛṣṭaveśāḥ

saṃbhojakāś cāpy apajahur anyaṃ

te tatra bhuktvā puruṣapravīrā,

yathānnakāmaṃ subhṛśaṃ pratītāḥ

utkramya sarvvāṇi vasūni tatra,

sāṃgrāmikānyā- /// (fol. 137v15–17)

«Sub-colophon:»

iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām ādiparvvaṇi draupadīsvayaṃvare 198 (fol. 137v4–5)

Colophon

Microfilm Details

Reel No. A 1343/10

Date of Filming 29-09-1988

Exposures 140

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 8v–9r

Catalogued by RK

Date 18-03-2008

Bibliography