A 1346-8 Gītagovinda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1346/8
Title: Gītagovinda
Dimensions: 31.7 x 16 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4218
Remarks:


Reel No. A 1346-8 Inventory No. 94480

Title Gītagovinda, Gītagovindabhāṣā

Author Jayadeva, ?

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.7 x 16.0 cm

Folios 66

Lines per Folio 9–11

Foliation figures in the upper left-hand margin under the abbreviation gī. bhā. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/4218

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

meghair meduram aṃbaraṃ vanabhuvaḥ śyāmās tamāladrumair

naktaṃ bhīrur ayaṃ tvam eva tad imaṃ rādhe gṛhaṃ prāpaya

itthaṃ nandanideśataś calitayoḥ pratyadhvakuṃjadrumaṃ

rādhāmādhavayor jayaṃti yamunākūle rahaḥkelayaḥ || 1 || (fol. 1v5–7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

graṃthakā praṃbhamā maṃgala parnchu bhannā nimitta jayadeva kavi jo chan meghair meduram aṃbaraṃ bhanyākā maṃgalaślokakana pardhachan tasko artha bālaka avasthā bhayākā śrīkṛṣṇa ra rādhikāprabhṛtiharu yamunākā nīraviṣe gayāmā jabasaṃdhyā kālahunyā samaya āuna lāgyo tas samayamā naṃda jo chan rādhikākana kahandhan || he rādhā ākāśa jo cha meghale ḍhākiyo esai nimitta vanako bhūmi pani tamālavṛkṣale śyāmakāntibhayākā bhayā ī śrīkṛṣṇa bhanyā rātrimā bahutai kātara chan tasartha timīle ī śrīkṛṣṇalāī gharapuryāu bhanī naṃdale kahyākā vacana sunī gharatarpa jāṃdā ekānta pāī vanakāvāṭāvāmā latāgṛhamā vṛkṣakā chāyāmā yamunākā tīramā gayākā rādhikā śrīkṛṣṇa ī duī janākā aneka vihāra jo chan laukikavihāra bhandā vilakṣaṇa utkṛṣṭa śobhāle jukta bhai rahyākā chan || 1 || (fol. 1v1–11)

«End of the root text:»

yad gāṃdharvakalāsu kauśalam anudhyānaṃ ca yad vaiṣṇavaṃ

yac chṛṃgāravivekatatvam api yat kāvyeṣu līlāyitaṃ ||

tat sarvaṃ jayadevapaṃḍitakaveḥ kṛṣṇaikatānātmanaḥ

sānaṃdāḥ pariśodhayaṃtu sudhiyaḥ śrīgītagoviṃdataḥ || 74 || (fol. 66r4–8)

«End of the commentary:»

sakala śāstramā mero gati cha bhanī bujhāunā nimitta jayadeva kavi kahanchan he paṃḍitajana ho gāna vidyāmā kuśala hunu esto guṇa 1 kṣaṇa kṣaṇamā hariko smaraṇa garnu guṇa 1 śṛṃgāra rasakā aneka bhedakana jāṃnu guṇa 1 śṛṃgāra vīraprabhṛtirasale pūrṇabhayāko kavitā banāunu guṇa 1 etī sabai guṇakana śrīkṛṣṇaviṣe ekāgra citta bhayākā jayadeva kaviko gītagoviṃdanāmā kāvyaherikana sajjana manuṣyaheru jānun arthāt gītagovindamā aneka guṇa chan bhanī kahiyo || 74 || (fol. 66r1–9)

«Colophon of the root text:»

iti śrīgītagovinde dvādaśaḥ sargaḥ || samāptaś cāyaṃ gratha (!) || || śubham || (fol.66r7)

«Colophon of the commentary:»

yo gītagovindako dvādaśa sarga samāpta bhayo || 12 || gītagovindagraṃtha pani samāpta bhayo || śubham || (fol. 66r10)

Microfilm Details

Reel No. A 1346/8

Date of Filming 09-10-1988

Exposures 69

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-08-2007

Bibliography