A 1347-19 Kuvalayānanda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1347/19
Title: Kuvalayānanda
Dimensions: 27 x 10 cm x 64 folios
Material: paper?
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Alaṅkāra
Date: VS 1755
Acc No.: NAK 1/1434
Remarks:


Reel No. A 1347-19 Inventory No. 96814

Title Kuvalayānanda

Author Appayyadīkṣita

Subject Alaṅkāra

Language Sanskrit

Reference BSP 2, p. 19, no. 40 (1/1434)

Manuscript Details

Script Devanagari

Material Indian paper

State complete, the available folios are 1–30, 30, 31, 31, 31–61.

Size 27.0 x 10.0 cm

Folios 64

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ku. / ku. naṃ. and in the lower rigth-hand margin under the word rāma. Fols. *31, *32, *33, *34 and *35–*64 are mistakenly numbered respectively 30, 31, 31 and 31–61.

Illustrations a top view of a lotus inside a cakra on fol. 1v

Scribe Sundara

Date of Copying SAM (VS) 1755, ŚS 1620

Place of Copying Vārāṇaśī

Place of Deposit NAK

Accession No. 1/1434

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

amarīkavarībhārabhramarīmukharīkṛtaṃ |

dūrīkarotu duritaṃ gaurīcaraṇapaṃkajaṃ || 1 ||

parasparatapaḥsaṃpatphalāyitaparasparau ||

prapaṃcamātāpitarau prāṃ(2)cau jāyāpatī stumaḥ 2

udghāṭya yogakalayā hṛdayābjakośaṃ

dhanyaiś cirād api yathāruci gṛhyamāṇaḥ |

yaḥ prasphuraty avirataṃ paripūrṇarūpaḥ

śreyaḥ sa me diśatu śāśva(3)tikaṃ mukuṃdaḥ 3 (fol.1v1–3)

End

vācakaśabda(1)sya pratipādakamātraparatayā vyaṃjakasādhāraṇyād eṣāṃ trayāṇām ekavācakānupraveśasaṃkarāṇāṃ samaprādhaḥ (!) saṃkaraḥ na hy eteṣāṃ parasparam anyatrāṃga(2)tvam asti || udāttādimāttrasyaiva hetvalaṃkārādicārutāpādakatvenātiśayoktisakarasyāṃgatayā (!) ʼnapekṣaṇāt [|] evam atra śloke caturṇām api saṃ(3)karāṇāṃ yathāyogyaṃ saṃkaraḥ || evam anyatrāpy udāharaṇāṃtarāṇy ūhyāni ||

amuṃ kuvalayānaṃdam akarod apyadīkṣītaḥ ||

niyogaṃrddhikarapater (!) nirupādhikṛpā(4)nidheḥ || 1 ||

caṃdro loke vijayate śāradāgamasaṃbhavaḥ ||

hṛdyaḥ kuvalayānaṃdo yatprasādād abhūd ayaṃ || 2 || (fol. *63v9–*64r4, exp. 65t–65b)

Colophon

iti śrīmadadvaitavidyācāryaśrībha(5)radvājakulajalanidhikaustubhaśrīraṃgarājā­dhvarīndraśrīvaradasūnor apyadīkṣitasya kṛtiḥ kuvalayānaṃdaḥ samāptaḥ || || śrīr astu || śrīḥ saṃvat 1755 (6) śake 1620 jyeṣṭhaśuddha 1 some likhitam idaṃ kuvalayānṃdapustakaṃ śrībālakṛṣṇadaivajñātmajasuṃdareṇa avimuktavārāṇaśīkṣetre tāropa(7)nāmakagaṃgārāmāya likhitvā dattaṃ tena śrīkṛṣṇārpaṇam astu || śubhaṃ ||  || rāma || rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma (fol. *64r4–7, exp. 65b)

Microfilm Details

Reel No. A 1347/19

Date of Filming 28-10-1988

Exposures 67

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 29-08-2005

Bibliography