A 1347-5 Rasamañjarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1347/5
Title: Rasamañjarī
Dimensions: 23.5 x 10.4 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3396
Remarks:

Reel No. A 1347-5

Inventory No. 100789

Title Vyaṅgyārthakaumudī

Remarks A commentary on Bhānudatta’s Rasamañjarī, the Vyaṅgyārthakaumudī was completed in ŚS 1692 (i.e. 1770 AD) as explicitly mentioned by the commentator at the end of the text.

Author Anantaśarmā

Subject Alaṅkāra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, the available folios are 1–3 and 1–41.

Size 23.5 x 10.4 cm

Binding Hole

Folios 44

Lines per Folio 13–15

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vyaṃ. kau. and in the lower right-hand margin under the word śivaḥ. Fols. *4–*44 are mistakenly numbered 1–41.

Place of Deposit NAK

Accession No. 5/3396

Manuscript Features

After the end of the colophon there are two stanzas about the nañartha and five stanzas on the importance of Kāśī.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||
śrīgaurīśaṃkarābhyāṃ namaḥ ||

sarve sādhujanāḥ sadāyatahṛdā satsaṃpradāyād alaṃ
(2) yad jñānāya kaṇādagautamamatāny ālocya tattvārthadān ||
vedāṃtān pariśīlayaṃti rahasi svānandakaṃdā(3)rakaṃ
vaṃde taṃ jagadīśvaraṃ dayitayā sānaṃdam āliṃgitaṃ || 1 || (fol. 1v1–3, exp. 4t)

vyaṃjanāmagnacittena gau(10)tamītīravāsinā |
śrītryaṃvakatanūjena paṃḍitānaṃtaśarmaṇā || 30 ||

rasikaśrutibhūṣāsti bhuvi yā ra(11)samaṃjarī ||
vyaṃgyārthakaumudī tasyās tanyate tatkutūhalāt || 31 || (fol. 3r9–11, exp. 5b)

End

yadīyaguṇavarṇane daśasatīmukhānāṃ paraṃ
(12) sakhedam iva bhoginaḥ kim api naiva śaktābhavat
tadīyakutukān mayā yad iha kiṃcid āveditaṃ
tad etad akhilaṃ pade nara(13)hareś ciraṃ tiṣṭhatu |
abde locanaraṃdhraṣaṭvidhulasat prastārasaṃlakṣite
māse mādhavasaṃjñake haridine pakṣe va (!) lakṣe (14) bhṛgau
puṇyastaṃbhanivāsinā budhamude ʼnaṃtābhidhenādarāt
kāśyām īśakṛpāvaśād viracitā vyaṃgyārthasatkaumu(15)dī ||
⟨ś⟩ ciraṃ tiṣṭhatu | 2 |

yad api hṛdayahāri vyaṃgyamanyac cakāsti
pratipadam api bhānor vāgvilāse rasāle |
tad api na ca (16) mayaitat graṃthabāhulyabhītyā
prakaṭitam iha buddhyā bhāvanīyaṃ budhais tat || (fol. *44r11–16, exp. 53b)

Colophon

iti śrīgautamītīrapuṇyastaṃbhasthi(1)timativilāsaśāli nīlakaṃṭhapaṃḍitatanūja bālo paṃḍitāṃgaja śrīmat tryaṃbakapaṃḍitātmajānaṃtapaṃḍita(2)viracitā śrīmahārājādhirājaprabhukulatilakāyamānaśrīvīrasiṃhadevatanūjaprauḍhapratāpadyumaṇima(3)rīcinirastasakalajanaduḥkhaughadhvāṃtaśrīcaṃdrabhānukutūhalakumudavanavikāsinā rasamaṃjarīvyaṃ(4)gyārthakaumudī saṃpūrṇatām agamat || śubhaṃ bhavatu ||    || (fol. *44r16–*44v4, exp. 53b–54t)

Microfilm Details

Reel No. A 1347/5

Date of Filming 25-10-1988

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks Exps. 7 and 8, 10 and 11, 16 and 17, 36 and 37, 38 and 39, 40 and 41, and 42 and 43 are double exposures.

Catalogued by JU/MS

Date 25-08-2005