A 1348-13 Jaiminīyasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1348/13
Title: Jaiminīyasūtra
Dimensions: 26.5 x 10.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/109
Remarks:


Reel No. A 1348/13

Inventory No. 95385

Title Jaiminīyasūtra suvodhinīvyākhyā

Remarks

Author Jaiminī

Subject Jyotiṣa

Language Sanskrit

Text Features about the locations of the planets

Manuscript Details

Script Devanagari

Material indian paper

State

Size 26.5 x 10.5 cm

Binding Hole

Folios 45

Lines per Folio 10–11

Foliation numbers in the verso side

Illustrations

Scribe Nīlakaṇṭha Jyotirvida

Date of Copying

Place of Copying

Place of Deposit NAK

Accession No. 3–109

Manuscript Features

Excerpts

Beginning

oṃ śrī gaṇeśāya namaḥ śrī gurave namaḥ śrī namo bhagavate vāgīśāya

sṛṣṭisthityantakartrī harihara vidhibhiḥ sevitānaṃdadātrī nānātaṃtrokta mārgairmunibhirapi ---- bhālacadrojva lāṃgī kṣāraktā bhātri netrā śiśa śava nilayā eja eje śvarīsā vācaṃ no hyātana notu pratipada kaṭhine jaimineḥ sūtrasaṃghe 1 vivasvachaṃsyāvani patidhara śrī raṇabhujo dayāṃbhodhervācatavakaruṇayā jaiminī muneḥ nirālaṃve śāstre hṛdi janani girijeyāścana kiṃ sudīkāmme kāmo hṛdi samabhi pūrttisyayitum 2 (fol. 1v1-5)

End

śubhadaśāśubhayute dhāmnyuccedā śubhayutedhāmni eśau sahitadrāśidaśā śubhāsyāt ucca grahagate tadadhiyāvucce vātadrāśidaśāśubhetyarthaḥ anyathānyathā uccamitra śubhayoga lakṣa guṇābhāve samānmī cādiyogasatve’śubhetyarthaḥ siddhamanyat anyatkṛtaṃ graṃthānuktaṃ siddhaṃ śāstrāṃtara prasiddhaṃ grāhyamityarthaḥ (fol. 45r6-8)

Colophon

iti śrī nīlakaṃṭhajyotirvirdvadvaracitāyāṃ jaiminisūtravyākhyāyāṃ suvodhinyāṃ dvitīyādhyāyasya caturthaḥ pādaḥ śrīḥ (fol. 45r9)

Microfilm Details

Reel No. A 1348/13

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 5-10-2004

Bibliography