A 1348-7 Śiśupālavadha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1348/7
Title: Śiśupālavadha
Dimensions: 25.5 x 9 cm x 228 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 831
Acc No.: NAK 5/3693
Remarks:


Reel No. A 1348/7

Inventory No. 102605

Title Śiśupālabadha

Remarks

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete and undamaged

Size 26.2 x 9 cm

Binding Hole

Folios 228

Lines per Folio 5

Foliation Numerals in the verso side

Illustrations

Scribe

Date of Copying NS 835

Place of Copying

Place of Deposit NAK

Accession No. 5-3693

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

śrīyaḥ patiḥ śrīmati śāsituṃ jagat jāgan nivāso vasudeva sadmani |
vasan dadarśāvataraktam ambarād vireṇyagarbhād gabhuvaṃ muni hariḥ || 1 ||

gataṃ tirathvī namanurusārathe prasiddhamūrdhvajvalanaṃ havirbhujaḥ |
patatyadhodhāma visārisarvvataḥ kim etad ity ākulam īkṣitaṃ janaiḥ || (fol. 1v1-5)

End

śrīyaṃ divyaiḥ sapaṭahara vai ranvitaṃ puṣpavarṣair
vvapustavaidyasya kṣaṇamṛṣigaṇais tūyamānañcirāya
prakośenā kośadinakarān vikṣipat vismitākṣair
nnarindrai rauyandraṃ vapurathaviśad vāsavīkṣāmba bhūve || (fol. 228r1-3)

Colophon

iti śiśupālabadhamahākāvye viśatitamaḥ sarggaḥ || 20 || ❁ || samāptaś cāyaṃ granthaḥ || abdebhvagnivasaumāse mārge hastimukhe tithau gaurīśaṃkaraśammāsau māghakāvyaṃ midālikhat || saṃvat 835 mārgaśiraśuklacaturthyāpūrvvāṣāḍhāpara uttaraṣāḍhānakṣatra gaṃdhayoga somavāra śvakunhu svaharanimhayāvan tāgṛhadvijavara śrībhavānīśaṅkarasya putra śrīgaurīśaṅkaraṇaśva mādhakāvyacoyadhunakājuro || śrīhavānyau namaḥ | śubham astu || śyuṣeṣujātī nagareṣu kāntī nārīṣurambhā puruṣeṣu viṣṇuḥ | nadīṣu gaṃgā nṛpatau ca rāmaḥ kāvyeṣu māghaḥ kavikālikdāsaḥ || (fol. 229r3-229v4)

Microfilm Details

Reel No. A 1348/7

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 24-09-2003

Bibliography