A 135-14 Kṛṣṇayamāritantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 135/14
Title: Kṛṣṇayamāritantra
Dimensions: 32.5 x 12 cm x 21 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/772
Remarks:


Reel No. A 135/14

Inventory No. 35751

Title Kṛṣṇayamāritantra

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 12.0 cm

Binding Hole(s)

Folios 21

Lines per Page 8

Foliation figures on the verso; in the upper left-hand margin under the abbreviation kṛ.ya.taṃ and in the lower right-hand margin under the word guruḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/772

Manuscript Features

Excerpts

«Beginning»

oṁ namo ratnatrayāya || namaḥ śrīvajrasatvāya || ||


evaṃ mayā śrūtam ekasmin samaye bhagavān sarvatathāgatakāyavākcittasarvayoginībhageṣu


vijahāra || mohavajrayamāriṇā ca || piśunavajrayamāriṇā ca || rāgavajrayamāriṇā ca ||


īrṣyāvajrayamāriṇā ca || dveṣavajrayamāriṇā ca || mudgarayamāriṇā ca || daṇḍayamāriṇā ca ||


khaḍgayamāriṇa ca || vajracarcikā ca || vajravārāhī ca vajrasarasvatī ca || vajragaurī cākoṇe || ||


evaṃ pramukhai(!) yamārisaṃghaiḥ || atha khalu vajrapāṇiṃ vajrasatvaṃ sarvatathāgatādhipatim


āmaṃtrayāmāsa || atha khalu bhagavān khavajrebhyo deraṇaharaṃ || dvitīyoʼtha śabdaḥ ||


sarvamāraniṣṭḥatanavajraṃ nāma samādhiṃ svakāyavākcittavajrebhyo niścārayāmāsa ||


candravajraprayogena(!) bhāvayed yamaghātakaṃ ||


mārāṇāṃ śamanārthāya dviṣo ʼpanuda sarvataḥ ||


rakṣārthaṃ bhāvayed vajraṃ paṃcarasmi samākulaṃ ||


vajreṇa bhūmivātaṃ ca prākāraṃ syajaraṃ(!) tathā || (fol. 1v1–7)


«End»


tasmin samaye māraparājayīn(!) nāma samādhiṃ samāpadye bhagavato mahāyamārikrodhaṃ


svakāyavākcittavajrebhyo niścāritavān || niścārya vajrapāṇiṃ bhagavān mahāmunir ājñāpayati ||


tvaṃ vajrapāṇe idaṃ yamārikrodharūpaṃ samādhāya mārān nāgān surān yakṣān rākṣasān trasaya


bhīṣaya mārayetyuktaṃ || tasyāṃ velāyāṃ mayā bhagavataḥ sakāśāc chrutaṃ ||


ekakṣaṇena gṛhītaṃ avadhāritaṃ saṃgītitaṃ suṣṭhu ca sādhu ca cittam utpāditaṃ || ||


idam avocet mahāguhyakādhipatir vajrakulapraṇetā ca kaṭakuberasya saṃpannato mahātaṃtrarāja


oḍiyānavinirgataṃ sapādalakṣād uddhṛtaṃ samāptaṃ (fol. 21v1–5)


«Colophon»


|| || sarvatathāgatakāyavākcittakṛṣṇayamāritaṃtre kathā paṭaloʼṣṭādaśamaṃ samāptaḥ || ||


śubham astu sarvadā || (fol. 21v6)


Microfilm Details

Reel No. A 135/14

Date of Filming not mentioned

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 18-03-2015

Bibliography