A 135-15 Guhyeśvarasamājatantrarāja

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 135/15
Title: Guhyeśvarasamājatantrarāja
Dimensions: 35 x 8.5 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/248
Remarks:


Reel No. A 135/5

Inventory No. 43101

Title Guhyeśvarasamājatantrarāja

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 35.0 x 8.5 cm


Binding Hole(s)

Folios 20

Lines per Page 5

Foliation figures on the verso; in the middle right-hand margin,

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/248

Manuscript Features

Excerpts

«Beginning»


oṁ namaḥ vajrasatvāya || ||

evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣu


vijahāra || anabhilāpyān abhilāpyaiḥ sarvabuddhaṣetraparamāṇuvajraḥ samai(!) bodhisatvai(!)


mahāsatvaiḥ || tad yathā || samayavajreṇa ca bodhisatvena mahāsatvena, kāyavajreṇa ca


bodhisatvena mahāsatvena || vākvajreṇa ca bodhisatvena mahāsatvena || cihnavajreṇa ca


bodhisatvena mahāsatvena || samādhivajreṇa ca bodhisatvena mahāsatvena || jāyavajreṇa ca

bodhisatvena mahāsatvena || pṛthivīvajreṇa ca bodhisatve(!) mahāsatvena || āvajreṇa ca


bodhisatvena mahāsatvena mahāsatvena || teja(!)vajreṇa bodhisatvena mahāsatvena || vayuvajreṇa


bodhisatvena mahāsatvena || ākāśavajreṇa bodhisatvena mahāsatvena || rūpavajreṇa bodhisatvena


mahāsatvena || śabdavajreṇa bodhisatvena mahāsatvena || gaṃdhavajreṇa bodhisatvena

mahāsatvena || rasavajreṇa ca bodhisatvena mahāsatvena sparśavajreṇa ca bodhisatvena


mahāsatvena || dharmmadhātuvajreṇa ca bodhisatvena mahāsatvena || || (fol. 1v1–2r3)


«End»


atha vajradharo rājā sarvākā(kṣa)mahākṣaraḥ ||

sarvābhiṣekacaryāgraḥ sarvavit parameśvaraḥ ||


kāyavākcittasaṃyogatrivajrabhedyamaṇḍalaṃ ||


gho(ṇā)ta (!) paramaṃ damyaṃ rahasyaṃ buddhajñāninā ||


(āñkṣaṇa)dhātumadhyastha(!) bhāvayed buddhamaṇḍalaṃ ||


akṣobhyavajraprabhāvitvā, pāṇauvajraṃ vibhāvayet ||


suliṃgamahasā dīptapaṃcaraśmiprapūlitaṃ(!) ||


buddhasya prabhatāṃ dhyātvā tatra vajreṇa cūrṇṇayet ||

kāyavākcittasaṃbhā(‥) naṣṭavajreṇa cūrṇṇitaḥ ||


bhāṣayet paramadhyānaṃ cittasiddhisamavyahaṃ ||


anena guhyavajreṇa sarva(‥……….) (fol. 20v2–5)


«Sub-colophon»


iti sarvatathāgatakāyavākcittarahasyād guhyasamāje viatrasamaye paṭaloʼṣṭamaḥ || || (fol. 20v2)


Microfilm Details

Reel No. A 135/15


Date of Filming not mentioned

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 19-03-2015

Bibliography