A 1350-12 Cāṇakyasārasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1350/12
Title: Cāṇakyasārasaṅgraha
Dimensions: 28.8 x 7.2 cm x 85 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Nīti
Date: NS 720
Acc No.: NAK 1/820
Remarks:


Reel No. A 1350-12

Inventory No.: 92315

Reel No.: A 1350/12

Title Cāṇakyasārasaṅgraha

Author Cāṇakya

Subject Nīti

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 28.8 x 7.2 cm

Folios 84+1=85

Lines per Folio 6

Foliation figures in the middle right-hand magin of the verso

Scribe Keśava

Date of Copying NS 720

Place of Deposit NAK

Accession No. 1/820

Manuscript Features

'MS dated' samvat 720 vaiśāṣa, śuddi 1 śuklabāra

+ 1 devadevīnnāmāni

Excerpts

Beginning

❖ oṃ namaḥ śrīsarasvatyai ||

pranaṃya śiraśā viṣṇuṃ, trailokyādhipatiṃ prabhuṃ ||

nānāśāstrodhṛtaṃ (!) vakṣye rājanīitisamuccayaṃ || 1 ||

trailokyayā, adhipati juraṃ, śrīnārāyaṇaṭoṃ, namaskāra yāṅā va, nānāśāstrasa, piṃkāsyaṃ tayā, rājanīti, muṃṅatayākhaṃ, jehlāya || ○ ||

adhītyaivam idaṃ śāstraṃ naro jñāsyati tatvataḥ (!) |

dharmopadeśavinayaṃ, kāryyākāryaṃ śubhāśubhaṃ || 2 || (fol. 1v1–5)

End

asārepiha (!) saṃsāre, sāram eva catuṣṭayaṃ |

kāśyāṃ vāsaḥ vatāṃ (!) saṃgo gaṅgāmbhaḥ śambhupūjanaṃ || 100 ||

asara, saṃsārasaṃ, thvayetā, sāra juraṃ, chuchu dhārasā, kāśīvāśa, satpuruṣa, samgayāya, gaṃgālaṃkhana, śrīmahādeva, pūjā yāya, thvate, sāra juraṃ || (fol. 84r5–84v3)

Colophon

iti cānakyasārasaṃgrahe, tṛtīyaśatakaḥ samāptaṃ (!) || ○ || śubham astu sarvvadā || samvat 720 vaiśāṣa, śuddi 1 śuklabāra, thva puthi coya, dhuṅa dina juroṃ || caukvāthaśa, vandi yāṅāva, talaṅāsyaṃ, keśavana, coyā juroṃ || śubhaṃ ||(fol. 84v3–6)

Microfilm Details

Date of Filming:14-11-1988

Exposures 87

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 05-03-2004

Bibliography