A 1351-1 Cāṇakyanīti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1351/1
Title: Cāṇakyanīti
Dimensions: 20.5 x 8 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 1/1404
Remarks:


Reel No. A 1351/1

Inventory No. 92292

Title Cāṇakyanītisārasaṃgraha

Remarks = B 282-17

Author Cāṇakya

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 20.5 x 8 cm

Binding Hole none

Folios 15

Lines per Folio 7

Foliation numeral in verso side

Place of Deposit NAK

Accession No. 1/1404/17

Manuscript Features

Available folios: 1, 2, 4–7, 10, 14, 15, 18, 21, 24–27

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

praṇamya śirasā viṣṇuṃ trailokyādhipatiṃ prabhuṃ |
nānā śāstroddhṛtaṃ vakṣye rājanītisamuccayaṃ || 1 ||

adhītyaivam idaṃ śāstraṃ naro jñāsyati tatvataḥ ||
dharmmopadeśavinayaṃ kāryyākāryyaṃ śubhāśubhaṃ || 2 ||

tad ahaṃ saṃpravakṣyāmi narāṇāṃ hitakāmyayā ||
yena prajñā pravarddheta māteva hitakāriṇī || 3 ||

mūlasūtraṃ pravakṣyāmi cānakyena tu bhāṣitaṃ |
yena vijñātamātreṇa sarvvajñatvaṃ hi jāyate || 4 || (fol. 1r1–6)

End

catuḥsāgaraparyyantāṃ yo dadyāt pṛthivīm imāṃ |
na khādec cāpi yo māṃsaṃ tulyam etad vidur bbudhāḥ || 92 ||

agnir āpaḥ striyo mūrkhaḥ sarppo rājakulāni ca |
nityam evopacāreṇa sadyaḥ prāṇaharāṇi ṣaṭ || 93 ||

śuṣkamāṃśaṃ striyo vṛddhā bālārkkas taruṇaṃ dadhi |
prabhāte maithunaṃ nidrā sadyaḥ prāṇaharāṇi ṣaṭ || 94 ||

sadyamāsaṃ ghṛtaṃ /// (fol. 27v3–7)

Sub-colophon

iti cānakyasārasaṃgrahe prathamaśatakaṃ || (fol. 10r2–3)

(Sub-colophon of the dvitīyaśataka is missing with fol. 19.)

Microfilm Details

Reel No. A 1351/1

Date of Filming 16-11-1988

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MD

Date 20-07-2013