A 1352-4 Triśaktimāhātmya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1352/4
Title: Triśaktimāhātmya
Dimensions: 25 x 12.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/171
Remarks: as Varāhap.; B 272/12


Reel No. A 1352/4

Inventory No.

Title Triśaktimāhātmya

Remarks assigned to Varāhapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Text Features importance of Kālī, Tārā and Tripurā

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25 x 12.5 cm

Binding Hole

Folios 17

Lines per Folio 10

Foliation numeral in both margins of verso side

Place of Deposit NAK

Accession No. 3/171

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || dharaṇyuvāca ||

paramātmā śivaḥ puṇya iti kecid bhavaṃ viduḥ ||
apare hari mīśānaṃ iti keciccaturmukham || 1 ||

eteṣāṃ katamodeva paraḥ kovātha vā aparaḥ ||
etadeva mamācakṣva paraṃ kautūhalaṃ hi me || 2 ||

varāha uvāca ||

paro nārāyaṇo devastatastasmāccaturmukhaḥ ||
tasmādrudro bhaveddevi sa ca sarvagatāṃgataḥ || 3 ||

tasyāścaryyāṇyaneṅāni vividhāni varānane ||
śṛṇu sarvāṇI cārvaṃgi kathyamānaṃ mayānaghe || (fol. 1v1–5)

End

yā vrahma śaktiḥ satvasthā sā anantā prakīrttitā ||
etāṣāṃ sarvabhedeṣu pṛthage kaiśaśodhare || 73 ||

sarvāsāṃ bhagavānudraḥ sarva gaśca patirbhavet ||
yāvantyastā mahāśaktyastāvadrūpāṇI śaṃkaraḥ || 74 ||

kṛtaṃ vāṃ stāśca bhajate patieupeṇa sarvadā ||
yaścā rādhayate tasya rudratuṣṇe bhaviṣyati || 75 ||

siddhayanti tasya kāmāśca manasā cintitā api || 76 || (fol. 17r5–9)

Colophon

iti śrīvarāhapurāṇe pṛthivī varāhasamvāde triśakti māhātmya kathanonāma ṣaṇnavatitamodhyāyaḥ ||    || 96 ||    ||    ||
(fol. 17r10–11)

Microfilm Details

Reel No. A 1352/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 04-05-2004