A 1352-5 Gayāmāhātmya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1352/5
Title: Gayāmāhātmya
Dimensions: 27.5 x 10.7 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1903
Acc No.: NAK 2/290
Remarks:


Reel No. A 1352/5

Inventory No.

Title Gayāmāhātmya

Remarks assigned to Śrīvāyupurāṇa Śvetavārāhakalpa

Author

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 10.7 cm

Binding Hole

Folios 25

Lines per Folio 8

Foliation numeral in both of verso side

Scribe Vinoda Śarmā

Date of Copying Samvat 1903

Place of Copying Kāntipura/ Kāṭhamāḍauṃ

Place of Deposit NAK

Accession No. 2/290

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ ||    ||

sūta uvāca ||    ||

śaunakādhyaimahābhāgairdevaṣIḥ(!) saha nāradaḥ ||
sanatkumāraṃ papracha praṇamya vidhipūrvakam || 1 ||

nāradauvāca ||    ||

sanatkumāra me vruhi tīrthaṃtīrthottamomam ||
tārakaṃ sarvabhūtānāṃ paṭhatāṃ śṛṇvatāntathā || 2 ||    ||

sanatkumāra uvāca ||    ||

cakṣyetīrthaṃvaraṃ puṇyaṃ śrāddhādau sarvatārakam ||
gayātīrthaṃ sarvadeśe tīrthebhyoppadhikaṃ śṛṇu || 3 ||

gayāsurastapastepe vrahmaṇākratavairthitaḥ ||
prāptaścatasya śirasi śilāṃ dharmo hyadhārayat || 4 || (fol. 1v1–4)

End

upākhyānamidaṃpuṇyaṃ gṛhetiṣṭhatipustakam ||
sarpāgnicaurajanitaṃ bhayantatra navidhyate || 53 ||

śrāddhakāle paṭhedhyastu gayāmāhātmyamuttamam ||
vidhihīnantu saṃpūrṇa pitṛṇāntu gayā samam || 54 ||

yāni tīrthānitrailokye tānitiṣṭhantitatra vai ||    ||

sūta uvāca ||    ||

sanatkumāro muni puṃgavāya puṇyāṃkathāṃ cātha nivedhya bhaktyā ||
svamāśramaṃ puṇyaguṇai rupetaṃ visṛjya saṃgīta guru jjagāma || 55 || ○ || (fol. 24v6–25r1)

Colophon

iti śrī vāyupurāṇe śvetavārāhakalpe gayāmāhātmye aṣṭamo adhyāyaḥ || ○ ||    ||
samāptaścāyaṃ granthaḥ || ❖ || śubhamastu || ❖ ||
saṃvat 1903 jyeṣṭha śukra trayodaśyāṃ ravivāsare likhitamidaṃ śrī vinoda śarmaṇā kāntipuryām (fol. 25r1–2)

Microfilm Details

Reel No. A 1352/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 07-04-2004