A 1353-4 Vaiśākhamāhātmya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1353/4
Title: Vaiśākhamāhātmya
Dimensions: 22 x 9.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5843
Remarks: as Skandapurāṇa; size: 25,2


Reel No. A 1353-4

Inventory No.

Title Vaiśākhamāhātmyam

Remarks assigned to Skandapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Text Features importance of Vaiśākhamāsa

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 22 x 9.5 cm

Binding Hole

Folios numeral in both margins of verso side

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 5/5843

Manuscript Features

Excerpts

Beginning

|| śrīlakṣmī nṛsiṃhāya namaḥ || śrīmahāgaṇapataye namaḥ ||

sūta uvāca ||

bhūyopyaṃgabhuvaṃrājā vrāhmaṇaḥ parameṣṭhinaḥ ||
puṇyaṃ mādhava māhātmyaṃ paryapṛchanmahāmuniṃ || 1 ||

aṃvarīṣa uvāca ||

sarveṣāmapimāsānāṃ tvattomāhātmyamaṃjasā ||
śrutaṃmayā purā vrahmanyadācoktaṃ tadātvayā || 2 ||

vaiśākha pravaromāso māseṣveteṣu niścitaṃ ||
iti tasmādvistareṇa māhātmyaṃ mādhavasya ca || 3 ||

śrautaṃ kautuhalaṃ vidvankathaṃ viṣṇupriyotdhyasau ||
kecidviṣṇu priyādharmā māsemādhava vallabhe || 4 ||
(fol. 1v1–5)

End

tasmādvaiśākha dharmo hi sarvādhyaurgha(!) vināśanaḥ
avaidhavyapradaḥ puṇyaḥ sarvasaṃpatti gāyakaḥ 96

aṃbhagopi ca sāṃgatvaṃ yatprabhāvātsamāpnuyāt
asnātvā cāpya datvā ca vaiśākhe yasya vai phala 97

apidharma kṛto vāpi mahāduḥkhaparāyaṇaḥ
sarvadharmojjhitasyāpi yadhyekoya manutiṣṭhataḥ 98

mama dūtānirākṛtya sa yāti paramāṃ gatiṃ
(fol. 15v11–14)

Colophon

iti śrī skandpurāṇe vaiśākhamāhātmye navamo adhyāyaḥ
(fol. 15v14)

Microfilm Details

Reel No. A 1353/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 01-05-2004