A 1354-12 Mārgaśīrṣamāhātmya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1354/12
Title: Mārgaśīrṣamāhātmya
Dimensions: 25 x 11 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1644
Acc No.: NAK 1/779
Remarks:


Reel No. A 1354-12 Inventory No. 98064

Title Mārgaśīṣamāhātmya

Remarks assigned to the Skandapurāṇa

Subject Mahātmya

Language Sanskrit

Text Features importance of the month Mārgaśīrṣa

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 25.0 x 11.0 cm

Folios 39

Lines per Folio 11

Foliation figures in lower right-hand margin of the verso,

Scribe Viśveśvara Śarmā

Date of Copying ŚS 1644

Place of Deposit NAK

Accession No. 1/779/2

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ ||

devakīnaṃ[[danaṃ]] kṛṣṇaṃ jagad ānaṃdakārakaṃ |

bhuktimuktipradaṃ vaṃde mādhavaṃ bha(2)ktavatsalaṃ ||

|| sūta uvāca ||

śvetadvīpe suṣāsīnaṃ devadevaṃ ramāpatiṃ ||

caturvaktro nama(3)skṛtya papracha (!) pitaraṃ tadā ||

|| brahmovāca ||

hṛṣikeṣa jagaddhātaḥ puṇyaśravaṇakī(4)rttana ||

praṣṭavyaṃ vrūhi me deva sarvajña sakaleśvara ||

māsānāṃ mārgaśīrṣosmi ityuktaṃ bha(5)vatā purā ||

tasya māsasya māhātmyaṃ jñātum ichāmi (!) tvattataḥ || (fol. 1v1–5)

End

yadyapyeteṣu kāmeṣu śaktā (5) vai mānavāḥ suta ||

tuchā (!) hyete catur vaktra na kāmārhā mahābhuja ||

mama prītikaraṃ māsaṃ sarvadā mama vallabhaṃ ||

sarvaṃ (6) saṃprāpnuyān martyo mat prasādāc caturmukha ||

atidurllabhā hi mad bhakti mama vaśyakarī śubhā || (!)

sā vai saṃprāpyate pu(7)tra saho māse na śaṃsayaḥ || (fol. 39v4–7)

Colophon

iti śrīskaṃdapurāṇe mārgāśiramāhātmye mathurāmahimāvarṇanaṃnāma ṣo(8)ḍaśodhyāyaḥ || || śakābdāḥ 1644 śrīviśveśvara śarmaṇaḥ svākṣaram idaṃ || || || || (fol. 39v7–8)

Microfilm Details

Reel No. A 1354/12

Date of Filming 28-11-1988

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 18-10-2005

Bibliography