A 1354-21 Rudrākṣamāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1354/21
Title: Rudrākṣamāhātmya
Dimensions: 13.5 x 6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 841
Acc No.: NAK 1/1378
Remarks:

Reel No. A 1354-21

Inventory No. 101008

Title Rudrākṣamāhātmya

Remarks assigned to the Skandapurāṇa.

Author

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari-Newari

Material paper

State incomplete

Size 13.5 x 6.0 cm

Binding Hole

Folios 6

Lines per Folio 6

Foliation figures in the upper left-hand and lower right-hand margin of the verso under the marginal title ru.maṃ is in fol. 1 and 2 only

Date of Copying [NS] 841

Place of Deposit NAK

Accession No. 1/1378

Manuscript Features

Rudrākṣamāhātmya is available on the exposures 1, 2 and 3a is in devanagari script and on the exposures 3b, 4–7 is in Newari script. it seems incomplete two different text books of the same text.

Excerpts

Beginning

saptavaktro mahāsenopyanaṃto nāmanāmataḥ
suvarṇa śu(2)bhadaś caiva daridro bhavet || (!)
rudrā[kṣa]ścāṣṭavaktraś ca kārtti(3)keyo vidhānataḥ
jīved varṣaśataṃ sāgrāṃ bhṛtyo bhavati (4) śūlabhṛt ||
bhairavo navavaktras tu kapilaḥ sa munismṛ(5)taḥ
dhārayed vāmahaste ca mama [[tu]]lyo bhavadbhūvaḥ (!) || (fol. 1r1–5)

Sub-colophon

iti śrīskaṃdapurāṇe kārttikasaṃvā(6)de mamtraḥ (!) īśvaraproktaṃ rudrākṣāmāhātmyaṃ samāptaṃ ||    || śubhaṃ (fol. 2v5–6)

End

kāmadevaṃ ca rudrākṣaṃ sadā kaṃṭhe (5) hi dhārayet |
siddhyanti sarvvakāryāni (!) bhāgya(1)hīnasya sarvvadā ||
caturdaśamukhaṃ caiva rudrākṣaṃ (2) prāpyate yadi |
dhāraṇāt satataṃ murddhni sarvvapā(3)paṃ praṇāśanaṃ (!) |
pūjyate satataṃ devaiḥ prapyate pu(4)ṇyasaṃcayaiḥ |
rudrākṣaṃ yo naro dhatte mad bhaktyā (5) vaiḥ (!) sadā kare |
śatārddhārdhapramāṇena, sa rū(1)dro nātra saṃśayaḥ || (fol. 5v4–6v1)

Colophon

iti śrīskandapurāṇe (2) kārtikasaṃvāde īśvaraproktaṃ rudrākṣa(3)māhātmyaṃ samāptaḥ (!) ||    || śubham astu sarvva(4)dā kalyānaḥ (!) || saṃ.841 śrāºº śuºº catu(‥) thva (5) khnu coya dhunakā dina juro || śubha || (fol. 6v1–5)

Microfilm Details

Reel No. A 1354/21

Date of Filming 28-11-1988

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 18-10-2005