A 136-4 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 136/4
Title: Pañcarakṣā
Dimensions: 31 x 9 cm x 139 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/344
Remarks:


Reel No. A 136-4

Inventory No. 51734

Title Pañcarakṣā

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 31.0 x 9.0 cm

Folios 145-10 = 135

Lines per Folio 5

Foliation figures in the middle right-hand margin and letters in the middle left-hand margin on the verso

Place of Deposit NAK

Accession No. 4/344

Manuscript Features

Available folios: 7–38, 41–79, 82–133, 6, 5, 4, 3, 136–138, 141–145.

The beginning folios (fols. 3, 4, 5 and 6) have been microfilmed after fol. 133.

There are two exposures of fols. 22v–23r, 27v–28r, 49v–50r, 52v–53r, 86v–87r, 98v–99r, 117v–118r, 129v–130r and 133v–134r.

Excerpts

Beginning of the text as it is appeared in the microfilm

[It is the beginning of the MS, but the beginning folios (3, 4, 5 and 6) of the text has been microfilmed after fol. 133. So, the beginning of the text is given immediately after the beginning of the MS]

śastran naiva codakaṃ ||

aśanividyutaś caivākālavāyur na bādhate ||

sarvaśatrūn pramathnāti vidyā rājñā hi tejasā ||

upasargā vinaśyati(!) vyādhayo na bhavaṃty api ||

sarva(!) tasya siddhyanti jayaṃ prāpnoti †niyate saḥ† ||

yaḥ kaścid vāyai (!) vidyāṃ kaṇṭhe bāhau ca nityasaḥ ||

tasya sarvāṇi kāryāṇi siddhyante(!) nātra saṃśayaḥ ||

nityaṃ rakṣanti devendro nāgarājas tathaiva ca || (fol. 7r1–3)

Beginning of the text

na darśibhiḥ sarvve vigatamalai(!) †nirdagakeśabālanāvījaiḥ† ||     || yadutāyuṣmatā ca śāradvatīputreṇaḥ(!) || āyuṣmatā ca purṇṇameitrāyaṇīputreṇa || (fol. 3r1–2)

End

buddhapuṇyānubhāvena devatānāṃ balena ca |

yo yo ʼrthasamabhipretaḥ sarvvotho ʼdyasamṛdhyatāṃ || 2 ||

svasti vo dvipade bhāntu svasti vo ʼstu catuṣpade |

svasti vo vajratāṃ mārge svati pratyāṃgateṣu ca || 3 ||

svasti rātrau svasti divā svasti madhyadinesthitaḥ |

sarvvatra svati vo bhāntu mā caiṣāṃ pāpam āgamat || 4 ||

sarvve satvā sarvve prāṇāḥ sarvve bhūtāś ca †kevarāḥ† |

sarvve vai su (fol. 145v3–5)


Microfilm Details

Reel No. A 136/4

Date of Filming none

Exposures 147

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-12-2008