A 136-7 Caṇḍamahāroṣaṇatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 136/7
Title: Caṇḍamahāroṣaṇatantra
Dimensions: 24.5 x 7.5 cm x 86 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/1362
Remarks:


Reel No. A 136-7 Inventory No. 14322

Title Caṇḍamahāroṣaṇatantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.5 x 7.5 cm

Folios 86

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 973

Place of Deposit NAK

Accession No. 4/1362

Manuscript Features

There are two exposures of fols. 13v–14r, 45v–46r, 49v–50r and 75v–76r.

Excerpts

Beginning

❖ oṁ namaḥ śrīcandra<ref name="ftn1">For ººcaṇḍamahāºº</ref>mahāroṣaṇāyai⟨ḥ⟩ ||     ||

evam mayā śrutam ekasmiṃ[s] samaya(!) bhagavān vajrasattvaḥ sarvvatathāgataḥ kāyavākcittahṛdayavajradhātve(!)śvarībhageṣu vijahāra ||

anekaiś ca vajrayoginīgaṇaiḥ ||     ||

tad yathā ||

śvetācalena ca vajrajo(!)giṇī(!) || pītācalena ca vajrajo(!)giṇī(!) || rakṣācare(!)na ca vajrayogiṇī(!) || śyāmācare(!)na ca vajrayogiṇī(!) || (fol. 1v1–3)

End

evaṃ śvetācarā(!)di ca bhāvayan yādṛyatnata(!) ||

bījenāpi vinā dhyāyād eva(!) cirtta(!) samāhita(!) ||

gate tu sūtrayogī samudre nāstidhyati (!) ||

… idam avocat bhagavāṃ śrīvajrasattvas te ca yoginīgaṇā, bhagavato bhāṣitamate nandan iti ||     || (fols. 86r4–5, 86v2 and 3–4)

Sub-colophon

itya(!) kallavi(!)rākhye śrīcaṇḍamahāroṣaṇatantre devatīsādhanapata(!)laḥ pañcaviṃśatitama(!) ||     || (fol. 86v2–3)

Colophon

iti kallavi(!)rā(!) nāma śṛīcaṇḍamahāroṣaṇatantra samāpta[ḥ] || ❁ ||

śubhaḥ samvat 973 (sti) vaiśākakṛṣṇa 11 (‥) saṃyu(‥)sidhayakā dina jula śubhaṃḥ || ○ || śudhaṃ vā (‥‥‥), mama doṣa nosti || ❁ || (fol. 86v4–6)

Microfilm Details

Reel No. A 136/7

Date of Filming none

Exposures 93

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-12-2008

Bibliography


<references/>