A 1365-3(2) Uttarottaramahāsaṃvāda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1365/3
Title: Dharmaputrikā
Dimensions: 40.5 x 9.5 cm x 100 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1604
Remarks:

Reel No. A 1365-3b

Title Uttarottaramahāsaṃvāda

Subject Purāṇa, Dharmaśāstra

Language Sanskrit


Manuscript Details

Script Newari

Material paper

State complete

Size 40.5 x 9.5 cm

Binding Hole none

Folios 90

Lines per Folio 9

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 4-1604

Manuscript Features

The foliation starts with no. 166, however, the three texts which the manuscript contains are complete. These are:

Folios 166-184: Śivopaniṣad

Folios 185-210: Uttarottaramahāsaṃvāda

Folios 211-255: Vṛṣasārasaṃgraha

Excerpts

Beginning

oṃ namaḥ śivāya ||

kailāśaśikharāśinaṃ(!) devadevaṃ jagadguruṃ |
pṛcchate śaṃkaran devī dharmmādharmmakathaṃ hi me (!) ||
kena karmmavipākena jāyante sadhanā narāḥ |
nirddhanāḥ kena jāyante kar(mma)ṇā puruṣādhamāḥ || ||

iśvara(!) uvāca ||

śṛṇu devi yathātathyaṃ na cāham anṛtam vane(!) |
yena karmmavipākena jāyante sadhanā ranāḥ(!) ||
nityaṃ svadravyasaṃtuṣṭāḥ paradravyeṣu nispṛhāḥ(!) |
dharmmajñāḥ satyavādāś ca sarvvabhūtahite ratāḥ ||
nityaṃ brāhmaṇadātāro devatātithi<ref>ac: °āthiti°</ref>pūjakāḥ |
atithir<ref>ac: °āthiti°</ref> yasya mṛṣṭāṇī(!) pākabhedo na vidyate |
pratiśrūya taḍāgāni vāpīkupa(!)prayāṇi(!) ca |
bhojanāni vicitrāṇi brāhmaṇānāṃ dadanti ye ||
bhuṃjate hutaśeṣāñ ca devabrāhmaratāḥ sadā |
tena karmmavipākena jāyate sadhanā narāḥ |
nirddhanāḥ karmmaṇā yena jāyante puruṣopamāḥ(!) |
mohitā māyayā viṣṇoḥ paradravyeṣu kāṃkṣiṇaḥ ||
nityam adharmmasaṃyuktā nityaṃ prāṇivadhe ratāḥ |
hiṃśakāś caiva bādhante śonitāktakarās tathā ||
pṛṣṭhamāṃsāni khādanti madhughātāś(?) ca ye narāḥ |
bhakṣanti madyamāṃsāni brahmaghnā devakaṇṭakāḥ |
kṣudrāś cāsatyavakṣāraḥ(!) putradārahite ratāḥ |
tena karmmavipākena jāyante nirddhanā narāḥ ||
etat te kathitaṃ satyaṃ dhaninān nirddhanasya ca |
śrotum icchasi kin devi kathayasva yaśasvini || ||
umovāca || (fol. 185v1-7) <references/>

Sub-Colophons

ity uttamore(!) mahāsamvāde prathamaḥ || || (fol. 186v6-7)

uttarottare mahāsamvāde dvitīye(!) dhyāyaḥ || || (fol. 190r9)

ity uttarottare mahāsamvāde tṛtīyo dhyāyaḥ || || (fol. 194r6)

umottare(!) mahāsamvāde caturtho dhyāyaḥ || || (fol. 196v1)

ity uttarottare paṃcamo dhyāyaḥ || || (fol. 200v7-8)

ity uttarottarasamvāde ṣaṣṭho dhyāyaḥ || || (fol. 202r2)

iti uttarottare mahāsamvāde saptamo dhyāyaḥ || || (fol. 207r3)

uttarottare aṣṭamo dhyāyaḥ || || (fol. 208r5)

ity utarottare navamo dhyāyaḥ || || (fol. 209v8)

End

īśvarovāca(!) ||

devatāguruśuśrūṣā guruvṛddhābhibandhanaṃ(!) |
ahiṃsā sarvvabhūtānām alobhasatyasandhatā |
brahmatvaśaraṇatvena śaucapūrvvābhibhāṣitaṃ |
satataṃ dharmmaśīlaś ca trikālasnānam eva ca |
pitṛdevārccanaratau'gni(!)hotrātithipriyeḥ(!) |
dīpaṃ pratiśayaṃ(!) dadyād arghapādyāsamāni(!) ca |
gavāhnikapradānaṃ ca pitṛdevata(!)pūjanaṃ |
caturthī caiva ṣaṣṭhī ca saptamī dvādaśī tathā |
paṃcamī cāṣṭamī caiva brahmacaryya(!) sadā bhavet |
śmaśrukarmmaśirobhyaṅga añjanābhyañjanan tathā |
na kuryyād divaseṣv eṣu alakṣmīs teṣu tiṣṭhati |
vratopavāsaniyamaṃ caryyādānaṃ praśasyate |
bharaṇaṃ bhṛtyavargasya dīṇānām anukaṃpakaṃ |
paradāranivṛttiś ca svadāraniras(?) tathā |
tasmāt svadāraniratā bhrahmacārī sadā bhavet |
śīlavṛttinivṛttasya jitadvandasya(!) suvrate |
satyavādī ca yo nityaṃ sa munis tu prakīrttitaḥ
gṛhāśramaparasthasya āśramo naiva vidyate || || (fol. 210v4-8)

Colophon

ity uttarottare mahāsamvāde dasamo dhyāyaḥ samāptaḥ || || 5 || 6 khaṇḍa (?) || (fol. 210v9)

Microfilm Details

Reel No. A 11365/3

Date of Filming 18-04-1989

Used Copy Berlin

Type of Film positive

Remarks A 1042-9(3) Dharmaputrikā might be the same manuscript (because the accession no. and size are the same).

Catalogued by AM

Date 30-05-2012