A 1365-4 Svapnādhyāya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1365/4
Title: Svapnādhyāya
Dimensions: {{{dimensions}}}
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: Jyotiṣa
Date: {{{date}}}
Acc No.: {{{acc no}}}
Remarks: the title is missing in the Preliminary Title List

Reel No. A 1365-4

Title Svapnādhyāya

Subject

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 16.5 x 10.3 cm

Binding Hole none

Folios 6

Lines per Folio 6-7

Foliation figures in the upper left and lower right margin

Date of Copying

Place of Deposit NAK

Accession No. 5-661

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

naṃda uvāca

kena svapnena kiṃ puṇyaṃ kena mokṣo bhavet sukhaṃ
ko pi ko pi ca susvapnas tat sa⟪ra⟫rvaṃ kathaya prabho 1

śrībhāgavān(!) uvāca

vedeṣu sāmavedaś ca praśastaḥ sarvakarmasu
tatraiva kāṇvaśākhāyāṃ puṇyakāṃḍe manohare 2
suvyakto yaś ca susvapnaḥ śaśvatpuṇyaphala⟪ṃ⟫pradaṃ
tat sarvaṃ nikhilaṃ tāta kathayāmi niśāmaya 3
svapnādhyāyaṃ pravakṣyāmi naṃdapuṇya⟪ṃ⟫phala⟪ṃ⟫prad⟪ā⟫aṃ
svapnādhyāyana. śrutvā gaṃgāsnānaphalaṃ labhet 4 (fol. 1v1-2r1)

End

pade pade sukhaṃ tasya sanmānaṃ gauravaṃ bhavet
akasmād api svapne tu labha[[]] śurabhī<ref>ac: śubhīra°</ref>padi 42
bhūmilābho bhavet tasya bhāryyā cāpi patiṃ tathā
kareṇ⟪e⟫a kṛtvā hastīyaṃ mastake sthāpayed yadi 43
rājyalābho bhavet tasya niścitaṃ ca śrutau śrutam svapne tu brāhma° (fol. 6v3-7) <references/>

Colophon

Microfilm Details

Reel No. A 1365/4

Date of Filming 18-04-1989

Used Copy Berlin

Type of Film positive

Catalogued by AM

Date 05-06-2012